पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/48

एतत् पृष्ठम् परिष्कृतम् अस्ति

हृदयम् । अमोच्यं तातचरणशुश्रूपासुखम् । प्रमाथी मन्मथहतकः। हारिणी गुरुजनलालना । दुःसहान्युत्कण्ठितानि । अनु- -बन्धिनी बान्धवप्रीतिः । कुतूहलिन्यभिनवप्रार्थना । मुखावलो- किनः कुलऋमागता राजानः । जीवितफलं प्रियतमामुखावलोक- -नम । अनुरक्ताः प्रजाः । गरीयान्गन्धर्वराजसुतानुरागः । दुस्त्य​- जा जुन्मभुमिः । पीरग्राह्या देवी कादम्बरी । कालातिपातासहं मनः । विप्रकृष्टृमन्तरं हेमकूटावईन्ध्याचलयोः । इत्येवं चिन्तय न्नेव प्रतीहार्योपदिश्यमानवर्त्मा पत्रलेखाकरावलम्बी जननीसमीप- मग़ात् । तत्रैव च तमनेकप्रकारजननीलालनसुखाचिन्तितदुर्विष हहृदयोत्कण्ठं दिवसमनयत् । उपनतायां चात्मचिन्तायामिवान्धकारितदशदिशि शर्वर्याम्, अनिवार्यविरहवेदनोन्मथ्यमानमानसाकुलेषु कलकरुणमुच्चैर्व्याह- रत्सु चक्रवाकयुगलेषु, उत्तेजितस्मरशरं समुत्सर्पमाणेषु चन्द्रमसोऽ- कोल्लधूलिधूसरालोकेप्चममयूखेषु, विजृम्भमाणकुमुदिनीश्वासपरि- मंलग्राहिणि मन्दं मन्दमावातुमारब्धे प्रदोषानिले च, शयनवर्ती निमीलितलोचनोप्यप्राप्तनिद्राविनोदः, हेमकूटागमनखेदान्निपत्य विश्रान्तेनेव पादपल्लवच्छायायाम्, जङ्घानुरोधिरोहिणा लग्नेनेव सुसंहतयोरूर्वोः, लिखितेनेव विस्तारिणि नितम्बफलके, मग्नेनेव नाभिमुद्रायाम्, उल्लसितेनेव रोमराज्याम्, आरूढेनेव त्रिवलिसो पानहारिणि मध्यभागे, कृतपदेनेवोन्नति विस्तारशालिनि स्तनतटे, मुक्तात्मनेव बाह्वोः, कृतावलम्बनेनेव हस्तयोः आश्लिष्टेनेव कण्ठे, प्रविष्टेनेव कपोलयोः, उत्कीर्णेनेवाधरपुटे, प्रथितेनेव नासिकासूत्रे, समुन्मीलितेनेव लोचनयोः, स्थितेनेव ललाटशाला- याम्, अन्वितेनेव चिकुरभारान्धकारे, प्लवमानेनेव सर्वदिक्पथप्ला- विनि लावण्यपूरप्लवे, मनसा सस्मार स्मरायतनभूतस्य कादम्बरी रूपस्य ।