पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/52

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यभिआईहतुवति चन्द्रापी५डपुर सप्रश्रयभुपविश्सकेयूरको
प्सवादीत्?आदेवकिं विज्ञापयामिआनास्तिमयि सन्देशलवोपि
देव्याः कादम्बर्याः समदलेखाया महाश्वेतायावाआयदैवपत्र
लेखांमेघनादायसमप्याआगतेन प्रतिनिवृत्यमयायंदेवस्योज्जयि
ण्नीगमनवृत्तान्तो निवेदितस्तदैवोर्ध्व विलोक्य दीर्घमुष्णं च
निश्वस्यसनिर्वेदमेवमेतादईत्युक्त्वोत्थायमहाश्व५तापुनस्त ??ए?
वाश्रमपदमाजगाम । देव्यपिकादाबरीज्ञटितिहृद??इर्न
त??ताअतर्कितापतिताशनिनेवमूर्ध्रिताडिता अन्तःर्पीडा
?नुनिमीलितेन चक्षुषामूआछतेव मुषितेवपीरभूतेववञ्चितेव
१०चोन्मुक्तेवचातःकरणेनअविआदईतमहाश्वपतागमनवृत्तान्ता चिर
मिवस्थित्वोःमीत्यनयनेविलक्षेवलज्जितेववि?तेब विस्मय
स्तव्धदृष्टिर्महाश्वेतायाः कथयेतिसासूयमिव मामादिश्यमदले
खायांपुनर्वलितमुखीसविलक्षस्मितंष्मदलेखेऽत्सईकेनचिदपरेणै
तत्कृतंकीरप्यतेवायत्कुमारेणचन्द्रापीडेनैत्येवमभिदधत्युत्थाय
१णईनवाआरईताशेषपारईजनप्रवेशाशयनीये निपत्योत्तरवाससोत्तमाङ्गम
वगुण्ठ्य निर्विशेषहृदयवेदनांमदलेखामप्यनालपन्ती सकलमेव
तांदईवसमस्थातापरेद्युश्च प्रातरेवोपसृतं मामेवंदृढतरशरीरेपु
म्रियमाणेष्विव भवत्स्वहमीदृशीमवस्थामनुभवामीत्युपालभमानेव
नमेभवद्भिः पाश्वावर्तिभिः कार्यमिति निर्भर्त्सयन्तीव किंभे
?०पुरस्तिष्ठसीत्यन्तर्मशृवेगेन तर्जयन्तीव च बाप्पपूरोद्रेकोत्कम्पप
र्याकुलया दृप्ता त्वईरमालोकितवती । तथादृष्टश्च दुःआईखतया
देव्यादिष्टमेवगमनायात्मानंमन्यमानोहमनिवेद्यैवदेव्यै देवपाद
मू?मुपागतोस्मि । तच्चदेवैकशरणजनजीआवईतपारईत्राणाकुलमतेः
केयूरकस्यविज्ञापनाकर्णनावधानदानेनप्रसादंकर्तुमर्हति१देवः।
आआदेव श्र०य।ताम्।यदैवतेप्रथमागमनेनामोआदईना मलयानिलेनेव
? ?
१ अर्हीस शतईन