पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/54

एतत् पृष्ठम् परिष्कृतम् अस्ति

निजोष्मणा । निष्करुणेनचाकारणवामेनकामेन मथ्यमानास्ता
स्ताश्चेष्टाः करोति।तथाहि।सा 'सोढमदनवेदने त्वमीतक
ठिने मनसि निवससि' इति मृदुनि कुसुमशयने कथमापी
सखीजनेनपात्यते।कुसुमशायनगताचसन्तापगलितचरणतला
५लक्तकलवपाटलितेः शय्याकुसुमैः कुसुमशरेण शरतामुपनीतैः
सरुधिरौरवि हृदयात्पातितैर्भयमुपजनयीतासर्वाङ्गीणमनङ्गशरनि
वारणाय कवचीमव भवदनुस्मरणरोमाञ्चमुद्वहति । रोमाञ्चनि
कुचयुगले श्वासअलितमंशुकं निदधाना त्वत्पाणिग्रहणतृष्णया
कण्टकशयनव्रतलीलामिव दीक्षणकरकमलमनुभावयति । वामं तु
१०वामकपोलमरजडाङ्गुलिमुल्लसत्पद्मरागवलयप्रभांशुरज्यमानं ज्वलि
तमदनहुताशनविप्लुष्यमाणामिवहस्तकमलं विधुनोति नलिनी
दलव्यजनपवनविक्षिप्यमाणकर्णकुवलयदलं वदनमजस्रस्रवदश्रुम
यपलायमानलोललोचनमिव बिभर्ति प्रीतक्षणंक्षामतो व्रन्ती
नकेवलंमङ्गलवलयंपतनभयेनदोलायमानंहृदयमपि मुहुर्मुहुः
१५पाणिपल्लवेनरुणीद्ध । शिशिरवारिक्षोदक्षरिण्या लीलाकमलमा
लिकयेववपुषिनिहितयासखीजनहस्तपरम्परया परिक्लाम्यीत।
तथाचरणयुगलेन रसनाकलापांईनतम्बावईस्तारेण मध्यंसङ्गमा
शयाहृदयंहृदयेन भवन्तमुरसा विसिनीपलाशप्रावरणंकण्ठेन
जीवितंकरकमलेनकपोलपालीत्वदालापेनाश्रुपातंललाटफलकेन
२०चन्दनलोखिकामंसेनवेणीमधुना धारयीतात्वीद्दद्दृक्षया विघट
मानंहृदयमीभवाञ्छीत । गोत्रस्खलनेनेव जीवितेनलज्जते।
प्रियसख्येवमूर्छयामनीसमुहुर्मुहुःस्पृश्यतोपारईजनेनेवरणर
णकेनमदनपरवशा कुसुमशयनादुत्थाप्यते।परिचरिकयेवार्त्या
स्रस्ताङ्गीसञ्चार्यते।मुहुः पवनप्रेङ्खोलितमुत्कण्ठाव्यजवपल्लवमङ्ग
२५भयकीम्पतीमव लतामण्डपमधिवसति । मुहुः सत्कोशकालईकं
बिसवलयसरक्षणरचिताञ्जालईपुटीमव स्थलनालईनीवनमीधशेते ।
मुहुरुद्वन्धनमयादिव निरन्तरकिसलयाञ्छादितलतापाशमुद्यानमा