पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/67

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यम् | न यत्र तत्रैवानिरूप्यावस्थातव्यमुषितव्यं वा । न यस्य
कस्यचिदपरिज्ञायमानस्यान्तरं दातव्यम् । सर्वदा शरीरेप्रमा-
दिन्या भाव्यम् | किं करोमि | त्वत्तोपि मे वल्लभतरा देवीप्राणाः |
येनैवमेकाकिनी तेषां सन्धारणाय विसर्जितासि । अपि च मम
जीवितमपि तवैव हस्ते वर्तते | तन्नियतं त्वयात्मा यत्नेन परिर- 5
क्षणीयः ।' इत्युक्त्वा सस्रेहं पारिष्वज्य केयूरकं पुनस्तदवधान-
दानाय संविधाय 'महाश्वेताश्रमं यावत्पुनस्त्वयैव सहानया मन्न-
यनायागन्तव्यम्' इत्यादिश्य व्यसर्जयत् |
   निर्गतायां च केयूरकेण सह पत्रलेखायां 'किं शीघ्रमेते
यास्यन्ति नेति,अन्तरा वा गच्छतां परिलम्ब उत्पत्स्यते न वेति, 10
कियद्भिर्वा दिवसैः परापतिष्यन्ति' इत्यनयैव चन्तया शून्यहृदयः
क्षणमिव स्थित्वा स्कन्धावारवार्तास्फुटीकरणाय वार्ताहरं विसर्ज्य
बहुदिवसान्तरितदर्शनस्य वैशम्पायनस्य प्रत्युद्गमनायात्मानं मोच-
यितुं पितुः पादमूलमगात् | तत्र चोभयथः ससंभ्रमापसृतप्रती-
हारमण्डलवितीर्णविस्तीर्णालोकनमार्गो दूरादेवापसव्यजानुकरत- 15
लावलम्बितविमलमणिकुट्टिमोदारसंऋन्तप्रतिमो द्विगुणायमानाय-
तकुन्तलकलापः पितुः प्रणाममकरोत् |
  अथ तारापीडस्तथा दूरत एव कृतप्रणामं चन्द्रापीडमालोक्य नि-
र्भरस्नेहगर्भेण सलिलभरमन्थरेनेव जलधरध्वनिना स्वरेण सधीरम्
'एह्येहि' इत्याहूय ससंभ्रमप्रधावितमपि संभावितशुकनासप्रणाम-20
मुपसृत्य पार्श्वे भूमाबुपविशन्तमाकृष्य हठात्पादपीठे समुपवेश्या-
परिसमाप्तावलोकनस्पृहेण चक्षुषा सुचिरमालोक्यास्योपारूढयौवन
भराभिरामतराण्यङ्गप्रत्यङ्गानि पाणिना स्पृष्ट्वा दर्शयञ्शुकनासमवा-
दीत् | 'शुकनास पश्येयमायुप्मतश्चन्द्रापीडस्योत्सार्पेणी महानी-
लमणिप्रभेव कनकशिखारिणः, गण्डमण्डलोभ्दासिनी मदलेखेव 25
गन्धद्विपस्य, उपहितकान्तिपतिपरभागा लक्ष्मच्छायेव चन्द्रमसः,
विकासशोभापेक्षिणी मधुकरावलीव कमलाकरस्य, रूपालेख्यो-