पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/92

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चावश्यं देव्यपि आवईलासवती विसर्जीयप्यत्येवैनमिति निश्चयो
मोतद्यातुआ?ङ्क?ति?ंवत्सेनगन्तव्यमातद्गणकैःसहाद
रादार्यो दिवसलग्नई चगमनायास्य निरूपयतु संविधानं च
कारयत्विति । एतदभिधाय शुकनासमुद्बाप्पलोचनश्चिरमिव
ष्चन्द्रापीडमालोक्याहूय च विनयावनम्रमंसदेशोरिसिबाह्वोश्च
पाणिना स्पृशन्नाआदईशता वत्स गच्छत्वमेव प्रविश्याभ्यन्तरं
मनोरमासहिताया मातुरावेदयात्मगमनवृत्तान्तम् । इत्याआदईश्य
चन्द्रापीडमात्मनाशुकनासमादायस्रभवनमयासीता चन्द्रापी
डस्तुतामक्लिष्टवणांर्कादम्बरीवरणस्रजमिवगमनाभ्यनुज्ञांहृदये
१०नोद्वहन्प्रहृष्टातरात्माप्यपहर्षदृष्टिः प्रविश्यकृतनमस्कारो मातुः
समीपे समुयविश्यात्मदर्शनद्विगुणीभूतवैशम्पायनविरहशोकत्त्वईह्वलां
मनोरमामाश्वास्यावादीता
५आ आआब समाश्वसिहिआवैशम्पायनानयनायतातेन मेगमन
मादिष्टम् । तत्कतिपयीदवसान्तारईतंवैशम्पायनाननदर्शनो?कं
१ष्मामविकल्पंविसर्जयत्वम्।सात्वेवमभिहिताप्रत्युवाच।तात
आकईमात्मगमनवचसा मांसमाश्वासयसि । कःखलुमे त्वयि
तस्मिंश्चविशेषःआतदेकधा तमेकंनपश्याआमई कठिनहृदयमा
त्वयिपुनर्गतेयदपितस्यादर्शनेजीआईवतप्रतिबन्धहेतुभूतंत्वदर्शनं
तदपिदूरीभवतिआतून्नुऋगन्तव्यंवृ न। एकेनापिआहईयुवयो
?०रावांपुत्रव?ऐ।अपिनागतोनामास निमुरात्माआइत्युक्तवत्यां
मनोरमायांविलासवती धीरमुवाचाआप्रियसत्सईतव ममचैव
मेतद्यथात्वयोक्तमाअयं पुनर्वैशम्पायनेन विनाकं पश्यतुआ
तदास्तामाकिमेतन्निवारयसिआवाआरईतेनाप्यनेननैवस्थातव्यमा
मन्येचपित्राप्ययमेतदेवाकलय्य गमनायानुमोआदईतःआतद्यातुआ
?ष्वरमावाभ्यां कतिपयादईवसाननयोरप्यदर्शनकृताः क्लेशा अनु


१ दर्शनोत्सवम् इआतईन २।हृदया। इआतईन ३।चदयितस्या
दर्शनेइआईतन्त