पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो०२-४]
३११
ससैनिककुमारागमनेन तारकेयक्षोभणम्

 [१]मूप्रभुं मन्मथमर्दनात्मजं विजित्व[२]रीभिर्विजयश्रिया श्रितम् ।
 श्रुत्वा सुराणां पृतनाभि[३]रागतं चित्ते[४] चिरं चुक्षुभिरे महासुराः ॥२॥

 चमूप्रभुमिति ॥ महासुरास्तारकनगरनिवासिनो दैत्या विजयश्रिया विजयलक्ष्म्या श्रितं सेवितम् । एतेनास्य कादाचित्कोऽपि पराभवो न भवतीति ध्वनितम् । अत एव चमूप्रभुं सेनाधिपं मन्मथमर्दनस्य शिवस्यात्मजम् । अनेन यदीयः पिता सकलभुवनजेतुर्मकरध्वजस्यापि प्लोषिता, अतोऽस्य किं वक्तव्यम् ? 'कार्य निदानाद्धि गुणानधीते', 'प्रवर्तितो दीप इव प्रदीपात्' इत्यादिन्यायेन तारकेणाप्ययं दुर्जेय इति ध्वनितम् । तं कार्तिकेयं विजित्वरीभिर्जयशीलाभिः । जयतेः 'इण्नशजिसतिभ्यः क्करप्'(पा.३।२।१६३) इति क्करपि परे 'हस्वस्य पिति-'(पा. ६।१।७१) इति तुकि कृते 'टिड्ढाणञ्-'(पा.४।१।१५) इत्यनेन ङीप् । सुराणां देवानां पृतनाभिः सेनाभिः सहागतमायातं श्रुत्वा चिरं बहुकालपर्यन्तं चित्ते मनसि चुक्षुभिरे संचेलुः, बिभ्युरित्यर्थः । 'क्षुभ संचलने', कर्तरि लिट् । अत्र वाच्यापेक्षया व्यङ्गयार्थस्याधिकचमत्कृतिजनकत्वाद्ध्वनिः ॥ २ ॥

 समेत्य दैत्याधिपतेः पु[५]रे स्थिताः किरीटबद्धाञ्जलयः प्रणम्य ते ।
 न्यवेदयन्मन्मथश[६]त्रुसूनुना युयुत्सुना जम्भ[७]जितं स[८]हागतम् ॥३॥

 समेत्येति ॥ दैत्याधिपतेस्तारकस्य पुरे नगरे स्थितास्ते महासुराः समेत्य समुदित्य, संघीभूयेति यावत् । तथा किरीटेषु मुकुटेषु बद्धोऽञ्जलिर्यैस्तथा सन्तः प्रणम्य युयुत्सुना योद्धुमिच्छुना मन्मथशत्रोः शिवस्य सूनुना पुत्रेण कुमारेण सहागतं जम्भजितमिन्द्रं न्यवेदयन्, स शंभुपुत्रो महेन्द्र आगत इति निवेदितवन्त इत्यर्थः ॥३॥

 दासीकृताशेषजगत्त्रयं न[९] मां जिगाय युद्धे कतिशः शचीपतिः ।
 गिरीशपुत्रस्य बलेन सांप्रतं ध्रुवं विजेतेति[१०][११] काकुतोऽहसत् ॥४॥

 दासीकृतेति ॥ दासीकृतं भृत्यीकृतम् । 'दासो भृत्ये च शूद्रे च' इति मेदिनी । अशेषजगत्त्रयं समस्तलोकत्रितयं येन तथाभूतं मां शचीपतिरिन्द्रः कतिशः


  1. चमूपतिम्
  2. विजित्वराभिः.
  3. आवृतम् ; आगमम्.
  4. स्वान्ते.
  5. पुरः.
  6. दूनसूनुना;शत्रुसूनुम्.
  7. जम्भजिता.
  8. समागतम्.
  9. तु; नु.
  10. इव; एव.
  11. सकाकु सोऽहसत्.