पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४७

पुटमेतत् सुपुष्टितम्

श्रीः

संजीविनीव्याख्यासमेतं

कुमारसंभवम्


प्रथमः सर्गः

   मातापितृभ्यां जगतो नमो वामार्धजानये ।
   सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ॥
 अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
 तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥
 शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् ।
 करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ॥
  इहान्वयमुखेनैव सर्वं व्याख्यायते मया ।
  नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥
  भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता ।
  एषा संजीविनी व्याख्या तामद्योज्जीवयिष्यति ॥

 तत्रभवान्कालिदासः कुमारसंभवं काव्यं चिकीर्षुः 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' (काव्या. १।१४) इति शास्त्रात्काव्यादौ वक्ष्यमाणार्थानुगुणं वस्तु निर्दिशति--

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोय[१]निधी व[२]गाह्य स्थितः पृथिव्या इव मानदण्डः ॥ १ ॥

 अस्तीति ॥ उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवताऽऽत्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतनव्यवहार



  1. वारिनिधी.
  2. विगाह्य.