पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यक्षप्रचा: [२ अधि. २ अध्या wami 568 नागवनाध्यक्षः पार्वतं नादेयं सारसमानूपं च नागवनं विदितर्पयन्तप्रवेशनिष्कासनं नागवनपालै पालयेत् । हस्तिघातिन हन्युः। दन्तयुगं स्वयं मृगस्याहरतः सपादचतुष्पणो लाभः । 55 10 नागवनपाला हस्तिपकपादपाशिकसैमिकवनचरकपारिकार्म कसखा हस्तिभूत्रपुरीषच्छन्नगन्धा भल्लातकीशाखाप्रतिच्छन्नाः पञ्चभिस्सप्ताभिर्वा हस्तिबन्धकीभिः सह चरन्त' शय्यास्थान- पद्यालण्डकूलपा तोद्देशेन हस्तिकुलपर्य विद्युः । 569 यूथचरमेकचरं निर्यूथं यूथपति हस्तिनं व्याळं मत्तं पोतं बद्धं मुक्तं च निबन्धेन विद्युः । अनीकस्थप्रमाणैः प्रशस्त व्यञ्जनाचारान् हस्तिनो गृहीयुः। हस्तिप्रधानो विजयो राज्ञा भू । परानीकव्यूहदर्गस्कन्धावारप्रमर्दना ह्यतिप्रमाणशरीराः प्राणहरकर्माणो हस्तिन इति । 56 4 कळिङ्गाङ्गगजाः श्रेष्ठाः प्राच्याश्रेति करूशजाः । दशार्णाश्चापरान्ताश्च द्विपानां मध्यमा मताः ।। सौराष्ट्रिकाः पाञ्चजनाः तेषां प्रत्यवरास्स्मृताः । सर्वेषां कर्मणा वीर्य जवस्तेजश्च वर्धते ।। इत्यध्यक्षप्रचार द्वितीयेऽधिकरणे भूमिच्छिद्राविधानं द्वितीयोऽध्यायः। आदितस्त्रयोविंशः. -- - निष्कास, कलपो. बन्ध.