पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यक्षपचार अधि ३ अध्या wrainianimanavrou s nev- -.-.. . .. .......-.. - ..- .- . 595 प्राकारमध्ये कृत्वा वापी पुष्करिणी द्वार चतुश्शालम- ध्यर्धान्तराणीक कुमारीपुरं मुण्डहर्म्य द्वि'तलं मुण्डकद्वारं भूमिद्रव्यवशेन वा त्रिभागाधिकायामाः भाण्डवाहिनी कु- ल्याः कारयेत। तासु पाषाणकुद्दालकुठारी काण्डकल्पनाः । मुसृण्ठि मुद्गरा दण्डचक्कयन्त्रशतघ्नयः॥ कार्याः कारिकारशूला वेधनायग्राश्च वेणवः । उष्ट्रग्रीव्योऽग्निसंयोगाः कुप्यकलपे च योऽवधिः ।। इत्यध्यक्षप्रचारे द्वितीयेऽधिकरणे दुर्गविधान तृतीयोऽध्यायः । आदित्तश्चतुर्विश . २२. प्रक, दुर्गनिवेशः. -- - - 603 त्रयः प्राचीना राजमास्त्रय उदीचीना इति वास्तुवि- भागः । स द्वादशद्वारो युक्तोदकभूमिच्छन्नपथः । चतुर्दण्डान्तरा रथ्या राजमार्गद्रोणसुखस्थानीयराष्ट्रविवी तपथाः सयोनीयज्यूहश्मशानग्रामपथाश्चाष्टदण्डाः । चतुर्दण्डस्सेतुवनपथः । द्विदण्डो हस्तिक्षेत्रपथः । पञ्चारक्यो रथपथश्चत्वारः पशुपथः । परिणीद्वा. अर्धाववृत्तान्तरमाणिक. सण्ठी .