पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति

विशिखायां सौवर्णिकप्रचार 89 कालायसस्याभागाभ्यक्तं कृष्णं भवति ।। प्रातिलेपिना रसेन द्विगुणाभ्यक्तं तपनीयं शुकपत्रवर्ण भवति। 105 4 तस्यारम्भे रागविषेषु प्रतिवर्णिकां गृह्णीयात् ॥ तीक्ष्णताम्रसंस्कारं च बुद्धयेत ॥ तस्माद्वज्रमणिमुक्ताप्रवालरूपाणाम वनेयिमानं च रूप्यसुवर्ण भाण्डबन्धप्रमाणानि चेति ॥ समरागं समद्वन्द्वमसक्तपृषितं स्थिरम् । मुविमृष्ट मसंवीत' विभक्तं धारणे मुृृसुखम् ।। अभिनीतं प्रभायुक्त संस्थानमधुरं समम् । मनोनेत्राभिरामं च तपनीयगुणास्मृताः ।। इत्यध्यक्षप्रचार अक्षशालाया सुवर्णाध्यक्षस्त्रयोदशोऽध्याय आदितश्चतुस्त्रिंशः ३२ प्रक, विशिखायां सौवर्णिकप्रचारः, सौणिकः पौरजानपदाना रूप्यसुवर्णमावेशनीभिः कारयेत्। 106 4 निर्दिष्टकालकार्य च कर्म कुर्युः। अनिर्दिष्टकालं कार्यापदेशं कार्यस्यान्यथाकरणे वेतननाशः तद्दिगुणश्चदण्डः । कालाति. पातने पादहीनं वेतनं तद्दिगुणश्च दण्डः। तपनीय कृ. प्रति, मप. 4 णानि प्रस (त्य) क्षकुर्यात्. Fषत. सुप्रमृष्टम् इति व्याख्याने च. अप्रभृष्टमिति च कोचिदिति तत्रैव. पातं. 12