पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति

विशिखाया सौवर्णिक्रचार 91 रूप्यस्य द्वौ भागावेकं शुल्बस्य त्रिपुटक। तेनाकरोद्गतमवसा 1085 र्यते' तत्रिपुटकाव सारितं ; शुल्वेन शुल्बाव सारितं; वेक्लकेन वेल्लकाव सारित ; शुल्बार्धसारेण हेम्ना हेमाव सारितम् । मूकसूषा पूर्ति किट्टः करटुकमुखं नालासन्दशो' जोङ्गनी सुव- चिंकालवणम् । तदेव सुवर्णमित्य वसरणमार्गा । पूर्वपणिहिता वा पिण्डवालुका मूषभेदादग्निष्टादुड्रियन्ते, प- श्चाद्वन्धनम् । आचितकपत्रपरीक्षायां वा रूप्यरूपेण परिवर्तनं विस्त्रावणम् । पिण्डवालुकानां लोहपिण्डवालकीभर्वा । गाढश्चाभ्युद्धार्यश्च पेटकंः संयूह्यावलेप्यसङ्घात्येषु क्रियते ।सी- सरूपं सुवर्णपत्रेणावलिप्तमभ्यन्तरमष्टकेन बद्धं गाडपेटकः । स- ऐव पटलसम्पुटेष्वभ्युद्धार्यः॥ • पत्रमाश्लिष्टं यमकपत्रं वावलेप्येषु क्रियते । शुल्वं तारं वा गर्भः पत्राणां सङ्घात्येषु क्रियते । शुल्वरूप"सुवर्णपत्रसंहतं प्रमृष्टं सृपार्श्नः; तदेव यमकपत्रसंहतं प्रमृष्टं ताम्रताररूपं चोत्तरवर्णकः। तदुभयं तापनिकषाभ्यां निश्शब्दोल्लेखनाभ्यां वा विद्यात् । अभ्युद्धार्य वदराम्ले लवणोदके वा साद यन्तीति पेटकः । घनषुषिरे वा रूपे सुवर्णमृन्मालुकाहिङ्गलुककल्को वा तप्तो- ऽवतिष्ठते ; दृढवास्तुके वा रूपे वालुकामिश्रं जतुगान्धारपङ्को वा तप्तोऽवतिष्ठते । तयोस्तापनमवध्वसनं विशुद्धिः । सपरिभा ___मपार्यते 2 काप प प 5 प. प्रति १ नालसिन्दशौ इति व्याख्याया पाठ. जागनी प. 10 बन्ध, 1 नाम्ररूप 12 साध. 13 मिश्र,