पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

100 अध्यक्षप्रचार • अघि. १७ अध्या. 121 8 पारिमेदराजादनशिरीषखदिरसरलतालसर्जाश्वकर्णसोमवल्कक शाम्रप्रियकवादिस्मारदारुवर्गः ॥ उटजचिमियचच' वेणुवंशसातिनकण्टकमाल्लूकादिः वेणुवर्ग । वेत्रशोकवल्ली वाशीश्यामलतानागलतादिर्वल्लीवर्गः ।। मालतीदुर्वार्कशणगवेधु कातस्यादिः वल्कवर्गः ॥ मुञ्जबल्बजादि रज्जुभाण्डम् ॥ ताळीताळभूर्जानां पत्रम् । किशुककुसुम्भकुङ्कुमानां पुष्पम् ।। कन्दमूलफलादिरौषधवर्गः ॥ काळकूटवत्सनाभहालाहलमेपशृङ्गमुस्ताकुष्ठमहाविषवेल्लितक- गौरार्द्रवालकमार्कटहैमवतकालिङ्गकदारदकांकोल सारक्रोष्टका. 1227 दीनि विषाणि । सर्पाः कीटाश्च त एव कुम्भगता विषवर्ग। गोधसिरकद्वीपिशिंशुमारसिंहव्याघ्रहस्तिमहिषचमरसृभरखड्ग गोभृगगवयानां चर्मास्थिपित्तस्त्रावास्थिदन्तशृङ्गखुरपुच्छान्यन्ये षां वाऽपि मृगपशुपक्षिव्याळानाम् । 1238 कालायसताम्रवृत्तकांस्यसीसत्रपुवैकृन्तकारकूटानि लोहानि । विदळमृत्तिकामयं भाण्डम् । अङ्गारतुषभस्मानि मृगपशुपक्षिव्याळी वाटा: काष्ठतृणवाटा श्चेति । चाप ल्लुका हला लुका, शोकवली इति व्याख्यापाठ र कोल. को , साराष्ट्रकादीनि. म ५ व्याल,