पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

106 अध्यक्षप्रचार [२ अधि २० अध्या, ३८ प्रक. देशकालमानम्, 1314 मानाध्यक्षो देशकालमानं विद्यात् । अष्टो परमाणवो रथचक्रविप्रुट् । ता अष्टो लिक्षा। ता अष्टौ यूकामध्य । ते अष्टौ यवमध्यः । अष्टौ यवमध्याः अङ्गुलं; मध्यमस्य पुरुषस्य मध्यमाया अङ्गुल्या मध्यप्रकर्षो वाऽङ्गुलम् । चतुरङ्गुलो धनुर्ग्रहः । अष्टाङ्गुला धनुर्मुष्टिः । द्वादशाङ्गुलो' वितस्ति' छायापौरुषं च । चतुर्दशाङ्गुलं शमश्शलः परिरयः पदं च । द्विवितस्तिररत्नि प्राजापत्यो हस्तः । सधनुर्ग्रहः पौतवविवीतमानम् । सधनुर्मुष्टिः किष्कुः कंसो वा। द्विचत्वारिंशदङ्गुलस्तक्ष्ण. क्राकचिक किष्क्रुः स्कन्धावार दुर्गराजपरिग्रहमानम् । चतुपञ्चाशदङ्गुल. कुप्यवनहस्तः। 1894 चतुरशीत्यङ्गुलो व्यामो रज्जमानं खातपौरुषं च । च'तुररत्निर्दण्डो धनुनाळिकापौरुषं च . । हुला. द्वाच चौक.

  • नास्ति,