पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

४० प्रक सूत्रध्यक्ष 113 वस्त्र चतुष्पदद्विपदसूत्रकापालगन्धभैषज्यकाष्ठवेणुवल्कलचर्म 139 5 मृद्भाण्डानां धान्यस्नेहक्षार लवणमधपक्वान्नादीनां च विंशतिभागः पञ्चविंशतिभागो वा। द्वारादेयं शुल्कपञ्चभागं आनुग्राहिकं वा यथादेशोपकार स्थापयेत् । जातिभूमिषु च पण्यानामविक्रयः ।। खनिभ्यो धातुपण्यादानेषु षट्छनमत्यवः । पुष्पफलवाटेभ्य पुष्पफलादाने चतुप्पञ्चाशत्पणो दण्डः । षण्डेभ्यः शाकमूलकन्दादाने पादोनं द्विपञ्चाशत्पणो दण्डः। क्षेत्रेभ्यस्सर्वसस्यादाने त्रिपञ्चाशत्पणः । पणोऽध्यर्धपणश्च सीतात्ययः । अतो नवपुराणानां देशजातिचरित्रतः। पण्यानां स्थापयेच्छुल्कमत्ययं चापकारतः ।। इत्यध्यक्षप्रचारे शुल्कव्यवहारो द्वाविंशोऽध्याय आदितस्त्रिचत्वारिश ४० प्रक. सूत्राध्यक्षः. सूत्राध्यक्षः सूत्रवर्मवस्त्ररज्जूव्यवहारं तज्जातपुरुषै. कारयेत् : 140 4 ऊर्णावल्ककार्पामतूलशणक्षौमाणि चा विधवान्यङ्गाकन्याप्रव्र- जितादण्डाप्रतिकारिणी भी रूपाजीवामातृकाभिर्वृद्धराजदासी- भिर्व्युपरतोपस्थानदेवदासीभिश्च कर्तयेत् । 1 वन'. ५ दान दण्डप्रतिकारिणी इति ब्याख्यायामः (पदमिद पुन प्रयुक्त प.115) 15