पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

120 अध्यक्षप्रचार [२ अधि. २६ अध्या 1483 क्रेतृणां मत्तसुप्तानामलङ्काराच्छादनाहिरण्यानि च विद्युः । तन्नाशे वणिजस्ततच्च दण्ड दध्युः । वणिजस्तु संवृतेषु कक्ष्याविभागेषु स्वदासीभिः पेशल- रूपाभिरागन्तूनामवास्तव्यानां च आर्यरूपाणां मत्त सुप्तानां भावं विद्यु। __ मेदकप्रसन्नाऽऽसवारिष्टमैरेयमधूनां-उदकद्रोण तण्डुलानाम- र्धाढकं त्रय प्रस्था किण्वस्येति मेदकयोग । द्वादशाढक पिष्टस्य पञ्च प्रस्था किण्वस्य पुत्रकत्वक्फल- युक्तो वा जातिसम्भार प्रसन्नायोगः । कपित्थतुला फाणितं पञ्चतौलिकं प्रस्थो मधुन इत्यास- वयोगः । पादाधिको ज्येष्टः पादहीनः कनिष्टः। चिकित्सकप्रमाणाः प्रत्यकशो विकाराणामरिष्टाः । मेषशृङ्गि त्वक्काथामिषुतो गुडप्रतीवापः पिप्पलीमरिचसम्मा रस्त्रिफलायुक्तो वा मैरेयः। गुडयुक्तानां वा सर्वेषां त्रिफलासम्भार ! मृद्वीकारसो 149 3 मधु । तस्य स्वदेशो व्याख्यानं कापिशायनं हारहूरकोमति । माषकलनीद्रोण'मायं सिद्ध वा त्रिभागाधिकलण्डुलं मोर- टादीनां कार्षिकभागयुक्तः किण्वाब'न्धः । पाठालोध्रतेजोवत्येलावालुकम धुमधुरसाप्रियङ्गुदारुहरिद्रामरि चपिप्पलीनां च पञ्चकार्षिक सम्भारयोगो मेदकस्य । 1 तूना वास्त शी द्रौण किण्वद मधुकमधु. 6 मरी,