पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
126
अधि - अभ्या
अध्यक्षप्रचार


४५ प्रक. नावध्यक्षः,

1565 नावध्यक्षसमुद्रसंयाननदीमुखतरप्रचारान् देवसरोविसरोन दीतरांश्च स्थानीयादिष्ववेक्षेत !

तद्वेलाकूलग्रामाः क्लृप्तं दद्यु ।
मत्स्यबन्धका नौकहाटकं षड्डागं दद्युः ।
पत्तनानुवृत्तं शुल्कभागं वणिजो दद्युः ।
यात्रावेतनं राजानौभिसम्पतन्तः ।
शङ्खमुक्ताग्राहिणो नौहाटकान्दध्युः. स्वनौभिर्वा तरेयुः ।
अध्यक्षश्चैषां खन्यध्यक्षेण व्याख्यातः ।
पत्तनाध्यक्ष निवन्धं पण्यपत्तनचारित्रं नावध्यक्ष. पालयेत् ।
मूढवाताहता तां पितेवानुगृह्णीयात् ।

 उदकप्राप्तं पण्यमशुल्कमशुल्कं वा कुर्यात्। तथा निर्दिष्टाश्च ता पण्यपत्तन यात्राकालेषु प्रेषयेत् ।
 संयतिर्नावः वः क्षेत्रानुगता शुल्कं याचत । । हिंस्त्रिका निर्धा तयेत् । अमित्रविषयातिगा पण्यपत्तनचारित्रोपघातिकाश्च !
 शासकनियामकदात्ररश्भिग्राहकोत्सेचकाधिष्ठिताश्च महाना वो हेमन्तग्रीष्मतार्यासु महानदीषु प्रयोजयेत् । क्षुद्रका क्षुद्रिका- सु वर्षासाविणीषु ।
 बद्धतीर्थाश्चैता कार्या. राजाविष्टकारिणां तरणभयात् । 157 11 अकालेऽतीर्थे च चरतः पूर्वस्साहसदण्ड ! काले तीर्थे च अनि-


हताना. यथा निर्दिष्टावता.