पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

२ अधि ३० अध्या. अध्यक्षप्रचार 132 ४७ प्रक, अश्वाध्यक्षः, 1643 अश्वाध्यक्षः पण्यागारिक क्रयोपागतमाहवलब्धमाजातं सा. हाय्यकागतकंपणस्थितं यावत्कालिक वाऽपार्श्वपयग्रं कुलवयो वर्णचिह्नवर्गागमैर्लेखयते । अप्रशस्तन्यङ्गव्याधितांश्चावेदयेत् । कोशकोष्ठागाराभ्यां च गृहीत्वा मासलाभमश्ववाहश्चिन्तयेत् । अश्वविभेनायतामश्वायाम द्विगुणीविस्तारां चतुर्द्वारोपावर्तन- मध्यां ममग्रीवां प्रद्वारासनफलकयुक्तां वानरमयूरपृषतनकुल चकोरशुकशारिकाभिगकीर्णा शालां निवेशयेत् । अश्वायापचतुरश्रश्लष्णफलकास्तार सखादनकोष्टकं समूत्र पुरीपोत्सर्गमेकैकशप्राङ्मुखमुदङ्मुखं वा स्थानं निवेशयेत् । शालावशेन वा दिग्विभागं कल्पयेत् । वडवावृषकिशोराणां ए- कान्तेषु ! ___ बडवाया प्रजातायास्त्रिरात्रं धृतप्रस्थ पानं; अत ऊध्र्वं सक्तुप् स्थः स्नेहीमैपज्यप्रतिपानं दशरात्रं ; ततः पुलाको यवसमार्तव श्चाहार । दशरात्रादूर्ध्व किशोरस्य घृतचतुर्भागः सक्तुकुडुम्बः। " क्षीरप्रस्थश्वाहार षण्मासादाने । ततः परं पमात्तर मर्धवृद्धि- र्यंवप्रस्थ आनिवर्षात् ; द्रोण आचतुर्वपादिति ; अत ऊर्ध्वं चतुर्वर्ष पञ्चवर्षों वा कर्मण्य पूर्णप्रमाण । 165'5 द्वात्रिंशदङ्गुलं मुखमुत्तमाश्वस्त्र, पञ्चमुखान्यायामः, विंशत्यङ्गुला । ध्याग यामी शारिको. प्रस्थ:. 5 पादन. बिः,