पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

४७ अक. अश्वाध्यक्ष 133 जङ्गा, चतुर्जङ्घ उत्सेधः, व्यङ्गुलावरं मध्यमावरयोः, शताङ्गुलः 165 6 परिणाहः, पञ्चभागावर मध्यमावरयो । उत्तमाश्वस्य द्विद्रोणं शालिव्रीहियवप्रियङ्गूणार्धशुष्कमर्धसिद्ध वा मुद्गमाषाणां वा पुलाक । स्नेहमस्थश्च पञ्चपल' लवणस्य मांस पञ्चाशत्पलिकं रसस्याढकं द्विगुणं वा दध्न पिण्डक्लेदनार्थः क्षारः पञ्चपलिकः सुरायाः प्रस्थ पयसो वा द्विगुगः प्रतिपानं दीर्घपथभारक्लान्तानां च खादनार्थ स्नेहप्रस्थोऽनुवासनं कुडम्बो नस्यकर्मणः यवसस्यार्धभारः तृणस्य द्विगुण षडरत्नि परिक्षेपः पुञ्जीलग्राहो वा। पादावरमेतन्मध्यमावरयो । उत्तमसमो रथ्यो वृषश्च मध्यमः। मध्यमसमश्चावरः । पादहीनं बडवानां पारशमानां च । अतोडर्धं किशोराणां च इति विधायोग । विधापाचकसूत्रग्राहकचिकित्सकाः प्रतिस्वादमाजः। युद्ध- व्याधिजराकर्मक्षीणाः पिण्डगोचरिका स्युरसमरप्रयोग्याः । पौरजानपदानामर्थेन वृषा बडवास्स्यायोज्या । प्रयोग्यानामुत्तमाः काम्भोजक सैन्धवाट्टजवानायुजाः । मध्य मा बाह्लीकपापेरकसौवीरकनैतलाः । शेषाः मत्यवराः । तेषां तीक्ष्णभद्रमन् वशेन सान्नाह्यमौपवाह्यकं वा कर्म प्रयोज 166 12 येत। बो. पुजालपाहे वा तणस्य भुजदयपरिष्वगग्राह्य -.व्या. योज्याः,