पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

152 धर्मस्थांयम (३ आधि. २ अध्या 193 1 मातापितृप्रमाणा शेषा । तौ हि शुल्कहरो दुहितु । अन्यतराभावेऽन्यतरो वा । अद्वि तीयं शुल्कं स्त्री हरेत ! सर्वेषां प्रीत्यारोपणमप्रतिषिद्धम् । वृत्तिराबध्यं वा स्त्रीधनम् । परद्विसहस्रा' स्थाप्या वृत्तिः । आबध्यानियमः । तदात्मपु त्रस्नुषाभिर्मणि प्रावासाप्रतिविधाने च भार्याया भोक्तुमदोष । प्रतिरोधकव्याधिदुर्भिक्षमयप्रतीकारे धर्मकार्ये च पत्यु । स म्भूय वा दंपत्येर्मिथुनं प्रजातयोस्त्रिवर्षोपभुक्तं च धर्मिष्ठेषु विवा- हेषु नानुयुञ्जीत । गान्धर्वासुरोपभुक्त सवृद्धिकमुभयं दाप्येत । राक्षसपैशाचोपभुक्त स्तेयं दद्यात् ।। इति विवाहधर्मः। मृते भर्तरि धर्मकामा तदानीमेवास्थाप्याभरणं शुल्कशेषं च लभेत। लब्ध्वा वाविन्दमाना संवृद्धिकमुभयं दाप्येत । कुडु म्बकामा तृ श्वशुरपतिदत्तं निवेशकाले लभेत । निवेशकालं हि दीर्घप्रवासे व्याख्यास्यामः । श्वगुरप्रातिलोम्येन वा निविष्टा श्वशुरपतिदत्तं जीयेत । ज्ञाति- हस्तादभिमृष्टाया ज्ञातयो यथागृहीतं दधुः । न्यायोपगताया' प्रतिपत्ता स्त्रीधनं गोपायेत् । पतिदाय विन्दमाना जीयेत । धर्मकामा भुञ्जीत । 1944 पुनवती विन्दमाना स्त्रीधनं जीयेत । तत्तु स्त्रीधनं पुत्रा हरेयुः । द्वितीय, साहस्रासाप्रवि. कुट