पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
168
[ अधि. ९ अध्या.
धर्मस्थीयम

६१ प्रक. वास्तुविक्रयः.


 ज्ञातिसामन्तधनिका' क्रमेण भूमिपरिग्रहान् केतुमभ्याभ- वेयुः । ततोऽन्ये वाह्यास्सामन्तचत्वारिंशत्कुल्या गृहप्रतिमुखे वेश्म श्रावयेयुः । सामन्तग्रामवृद्धेषु क्षेत्रमाराम सेतुबन्धं तटा. कमाधार वा मर्यादासु यथासेतुभोगं अनेनार्धेण क. क्रेता' इति त्रिराघुषितवीतय[१]व्याहतं क्रेता क्रेतं लभेत ॥
 स्वर्गवायोर्वा[२] मूल्यवर्धने मूल्यवृद्धिः सशुल्का कोशं गच्छेत्। विक्रयमतिकोष्टा शुल्कं दद्यात् ॥
 अस्वामिप्रतिकोशे चतुर्विंशतिपणो दण्डः । सप्तरात्रादूर्ध्व- मनभिसरतः प्रतिक्रुष्टो विक्रीणीत । प्रतिकृष्टात्तिक्रम वास्तुनि द्विशतो दण्डः । अन्त्र चतुर्विंशतिपणो दण्डः ॥
इति वास्तुविक्रयः ॥
 सीमविवादं ग्रामयोरुभयोस्सामन्तापञ्चग्रामी दशग्रामी वा सेतुभिस्स्थावरैः कृश्चिमैर्वा कुर्यात् ।।
 कर्षकगोपालवृद्धकाः पूर्व भुक्तिका वा ब्रह्यास्सेतूनामनभिज्ञा बहव एको वा निर्दिश्य सीमसेतून विपरतिवेषां[३] सीमानं नयेयुः॥
 उद्दिष्टानां सेतूनामदर्शने सहस्त्रदण्डः । तदेव नीते सीमाप-

हारिणां सेतुछिदां च कुर्यात् ॥



  1. पितम,
  2. "स्पर्धितयो;",अथवा " स्पर्धया वा."
  3. धेषा..