पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६ प्रक.]
229
शुद्धश्चित्रश्च दण्डकल्प

 प्रहारेण मर्भ पातयत उत्तमो दण्डः। भैषज्येन म- 2865
ध्यमः ! परिक्लेशेन पूर्वस्साहसदण्डः ॥
 प्रसमस्त्रीपुरुषघातकाधीसारकानिग्राहकायघोषकावस्वन्दको
पवेधकान् पथि वेश्मप्ररोधकान् राजहस्त्यश्वरथानां हिंसकान्
स्तेनान्वा शूलानारोह[१]येयु.॥
 यश्चैनान् दहेदपनयेद्वा स तमेव दण्डं लभेत साहसमुत्तमंवा ॥
 [२]हिंस्रस्तेनानां भक्तवासोपकरणाग्निमन्त्रदानवैयावृत्यकर्मसू-
तमोदण्डः । परिभाषणमविज्ञाने ।। हिंस्रस्तेनानां पुत्रदारम-
समन्त्रं विसृजेत् समन्त्रमाददीत ॥
 राज्यकामुकमन्त पुरप्रधर्षकमटव्यमित्रोत्साहकं दुर्गराष्ट्रदण्ड
कोपर्क वा शिरोहस्तप्रादीपिकं घातयेत् ॥
 ब्राह्मणं तमपः[३] प्रवेशयेत ।।
 मातृपितृपुत्रभ्रात्राचार्यतपस्विघातकं वा त्वक्छिर:प्रादीपिकं
घातयेत् । तेषामाक्रोशे जिह्वाच्छेदः, अङ्गाभिरदने तदङ्गा-
न्मोच्य ॥
 यदृच्छाघाते पुंसः, पशुयूथस्तेये[४] च शुद्धवधः ॥
 दशावरं च यूथं विद्यात् ॥
 उदकधारणं सेतुं भिन्दतस्तत्रैवाप्सु निमज्जनम् । अनुदकमु- 287 10

त्तमः साहसदण्डः। भग्नोत्सृष्टकं मध्यमः ।।


  1. । रोप,
  2. वाय. II, 276.
  3. ३ तभः.
  4. 4 यूथाश्वस्तेये