पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
234
[ अधि. १३ अध्या
कण्टकशोधनम्

292।5  स्वयं ग्रसितारो निर्विषया. कार्या ।

 परगृहाभिगमने दिवा पूर्वस्साहसदण्ड ! रात्रौ मध्यमः ।
 दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ।
 भिक्षुकवैदेहकौ मत्तोन्मत्तौ बलादापदि चातिसन्निकृष्टाः प्र.
वृत्तप्रवेशाश्चादड्याः , अन्यत्र प्रतिषेधात् ।
 स्ववेश्मनोऽपि रात्रा[१]दूर्ध्वं परिवार्यमारोहतः पूर्वस्साहस-
दण्ड । परवेश्मनो मध्यमः । ग्रामारामवाटभेदिनश्च ।
 [२]ग्रामेऽन्यत सार्थिका ज्ञातसारा वसेयुः । मुषितं प्रवासित
चैषामनिर्गत रात्री ग्रामस्वामी दद्यात् । ग्रामान्तरेषु वा मुषितं
प्रवासितं विवीताध्यक्षो दद्यात् । विवीतानां चोररज्जुकः ।
तथाऽप्यगुप्तानां सीमावरोधेन विचय दध्यु, । असीमावरोधे
पञ्चग्रामी दशग्रामी वा।
 दुबल बेश्म, शकटमनुत्तब्धमूर्ध्वस्तम्भशस्त्रमनपाश्रयमप्रतिच्छ
न्नं श्वभ्रं कूपं कूटावपातं वा कृत्वा हिंसायां दण्डपारुष्य
विद्यात् ।
 वृक्षच्छेदने दभ्यरश्मिहरणे चतुष्पदानामदान्तसेवने वा

993 7  [३]काष्ठलोष्टपाषाणदण्डवाणवाहुविक्षेपणेषु याने हस्तिने[४] च ।

सङ्घट्टने च "अपेहि" इति प्रक्रोशन्नदण्ड्य ।
 हस्तिना रोषितेन हतो द्रोणोनभद्यकुम्भं[५] माल्यानुलेपन
दन्तप्रमार्जनं च पटं दद्यात् । अश्वमेधावभृथस्नानेन तुल्यो

  1. 1 नो विरात्रा
  2. मे-वन्यत
  3. याश्य II, 198-33०
  4. हतिस्ना.
  5. द्रोणान्नं कुम्भ