पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
258
[६ अधि, अध्या
मण्डलयोनिः

सने[१] दण्डनायुपकारापकारयोदृष्टप्रतीकारी ह्रीमानापत्प्रकृत्योर्विनियोक्ता दीर्घदूरदर्शी देशकालपुरुषकारकार्यप्रधानस्सन्धिविक्रमत्यागसंयमपणपरच्छिद्रविभागी संवृतादीनाभिहास्यजिह्नभ्रूकुटीक्षणः कामक्रोधलोभस्तम्भचापलोपतापपैशुन्यहीन' श. क्यस्मितोद्ग्राभिभाषी वृद्धोपदेशाचार इत्यात्मसम्पत् ॥ ४

3203  अमात्यसम्पद्वक्ता पुरस्तान्मध्ये चान्ते च ॥

 स्थ. या मधोम धारणश्चापदि स्वारक्षस्स्वाजीवः शत्रुद्वेषी शक्यसामन्तः पराणोपरविषमकण्टकश्रेणी व्याळमृगाटवीहीनः कान्तरसीताखनिद्रव्यहस्तिवनवान् गव्यः पौरुषेयो गुप्तगोचरः पशुमान् अदेवमातृको वारिस्थलपथा- भ्यामुपेतः सारचित्रबहुपण्यो दण्डकरसहः कर्मशीलकर्षको लिशस्वाम्यवरवर्णप्रायो भक्तशुचिमनुष्य इति जनपदसाम् ।

 दुर्गसम्पदुक्ता पुरस्तात् ॥  जा-
 धर्माधिगतः पूर्वैः स्वयं वा हेमरूप्यमायश्चित्रस्थूलरल्य- ण्यो दीर्घामप्यापदमनायति सहेतेति कोशसम्पत् ॥ चैनां
 पितृपैतामहो नित्यो वश्यस्तुष्टभृतपुत्रदारः प्रवासेष्व तु वादित सर्वत्रापतिहतो दुःखसहो बहुयुद्धस्सर्वयुद्धमा विद्याविशारदः सहवृद्धिक्षयिकत्वादद्वैध्यः क्षत्रप्राय ६ दण्डसम्पत् ॥

3212  पितृपैतामहं नित्यं वश्यमद्वैध्यं महल्लधुसमुत्थमिति मित्रसम्पत्॥



  1. अब्यसने.