पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
268
[अधि. ३ अध्या
षागुण्य

3321 पालाश्रयो[१] वा द्वैधीभूतास्तिष्ठत् । सन्धिविग्रहक्रमेहेतुभिर्वा चे ष्टेत । दूष्यामित्राटविकानुभयोरुपगृह्णीयात् । एतयोरन्यतरं ग- च्छस्तैरेवान्यतरस्य व्यसने प्रहरते। द्वाभ्यासुपहितो वा मण्ड- लापाश्रयस्तिष्टेत् मध्यममुदासीनं वा संश्रयेत । तेन सहैक- मुपगृह्यतरमुच्छिन्द्यादुभौ वा । द्वाभ्यमुच्छिन्नो वा मध्यमोदा सीनयोस्तत्पक्षीयाणां वा राज्ञां न्यायवृद्धि[२]माश्रयेत ; तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनं यत्रस्थो वा शक्नुयादात्मान- मुद्धर्तुं यत्र का पूर्वपुरुषोचिता गतिः आसन्नःस्सम्बन्धो वा मित्राण भूयांसीति शक्तिमान्त वा भवेयुः।

प्रियो यस्य भवेद्यो वा प्रियेऽस्य कतरस्तयोः ।

प्रियो यस्य स तं गच्छेदित्याश्रयगतिः परा ॥

इति षाड्गुण्ये सप्तमेऽधिकरणे संश्रयवृत्तिः द्वितीयोऽध्याय

आदितः शततमः


१०१-२ प्रक समहीनज्यायसां गुणाभिनिवेशः

हीनसन्धयश्च.


3334  विजिगीषुः शक्त्यपेक्षः षाड्गुण्यमुपयुञ्जीता समज्यायोभ्यां सन्धीयेत । हीनेन विगृह्णीयात्। विगृहीतो हि ज्यायसा हस्तिना पादयुद्धामिवाभ्युपैति । समेन चामं पात्रमामेनाहतमिवोभयत्तः



  1. दुर्गापाश्रयो.
  2. न्यायवृत्ति,