पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३०

पुटमेतत् सुपुष्टितम्



कौटिलीयं अर्थशास्त्रम्.


विनयाधिकारिकं--प्रथमाधिकरणम्.


ॐ नमश्शुक्रबृहस्पतिभ्याम्.

 पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यै[१] कमिदमर्थशास्त्रं कृतम् । तस्यायं प्रकरणाधिकरणसमुद्देशः--

 विद्यासमुद्देशः । वृद्धसंयोगः । इन्द्रियजयः । अमात्योत्पत्तिः । मन्त्रिपुरोहितोत्पत्तिः । उपधाभिश्शौचाशौचज्ञानममात्यानाम् । गूडपुरुषोत्पत्तिः। गूढपुरुषप्रणिधिः । स्वविषये । कृत्याकृत्यपक्षरक्षणम् । परविषये कृत्याकृत्यपक्षोपग्रहः । मन्त्राधिकारः । दूतप्रणिधिः । राजपुत्ररक्षणम् । अवरुद्धवृत्तम् । अवरुद्धे वृत्तिः । राजप्रणिधिः । निशान्तप्रणिधिः । आत्मरक्षितकम् ॥ इति विनयाधिकारिकं प्रथमाधि[२]करणम् ॥


 जनपदविनिवेशः । भूमिच्छिद्रविधानम् । दुर्गविधानम् । दुर्गनिवेशः[३] । सन्निधातृचेय[४] कर्म । समाहर्तृसमुदयप्रस्थापनम् ।


  1. संङ्गृह्यै.
  2. प्रथममधि.
  3. विनिवेश.
  4. तृनिचय.