पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
282
[७ अधि. ६ अध्या.
पाड्गुण्यम्

ब्धक्रूरादाविग्नं[१] शत्रुसंहिताद्वा परस्मात् " इति ज्ञात्वा यथावु
347 द्ध्यवस्थापयितव्यः॥

 कृतप्रणाशः शक्तिहानिर्विद्यापण्यत्वमाशानिर्वेदो देशलौल्य-
मविश्वासो बलवद्विग्रहो वा परियागस्थानमित्याचार्याः ॥

 भयमवृत्तिरमर्ष इति कौटिल्यः[२] । इहापकारी त्याज्यः परा-
पकारी सन्धेयः । उभयापकारी तर्कयितव्यः इति समानम्।।

 असन्धेयत्वेन त्ववश्यं सन्धातव्ये यतः प्रभावः ततः
प्रतिविदध्यात् ।।

 सोपकारं व्यवहितं गुप्तमायुःक्षयादिति ।
 बासयेदरिपक्षीयमवशीर्णक्रियाविधौ ॥
 विक्रामयेद्भर्तरि वा सिद्धं वा दण्डचारिणम् ।
 कुर्यादमित्राटवीषु प्रत्यन्ते वाऽन्यतः क्षिपेत् ॥
 पण्यं कुर्यादसिद्धं वा सिद्धं वा तेन संवृतम् ।
 तस्यैव दोषेणादूष्यं[३] परसन्धेयकारणात् ॥
 अथ वा शमयेदेनमायत्यर्थमुपांशुना ।
 आयत्यां च वधप्रेप्सुर्दृष्ट्वा हन्यागतागतम् ॥
 अरितो[४]ऽभ्यागतो दोषः शत्रुसंवासकारितः ।
 सर्पसंवासधर्मित्वान्नित्योद्वेगेन दूषितः ।।
 जायते प्लक्षबीजाशात् कपोतादिव शाल्मलेः ।
 उद्वेगजननो नित्यं पश्चादापि भयावहः ॥

  1. विग्नः
  2. कौटल्य
  3. दुष्य
  4. आदितो