पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
११६ प्रक]
291
मित्रसन्धिहिरण्यसान्धश्च

 तुल्ये पुरुषभोगे विक्रमः क्लेशसहत्वमनुरागः सर्वबललामो वा 868 8
मित्रकुलाद्विशेषः।
 तुल्ये हिरण्यभोगे पार्थितार्थता प्राभूत्यमल्पभयासता सा.
तत्याच्च विशेषः ।
 तत्रेतद्भवति--

 नित्यं वश्यं लघूत्थानं पितृपितामहं महत् ।
 अद्वैध्यं चेति सम्पन्नं मित्रं पाइगुण्य[१]'मुच्यने ।।
 ऋते यदर्थं प्रणयाद्रक्ष्यते यश्च[२] रक्षति ।
 पूर्वोपचितसम्बन्धं तन्मित्रं नित्यमुच्यते ।।
 सर्वचित्रमहाभोगं त्रिविध वश्यमुच्यते ।
 एकतोभोग्युभयतः सर्वतोभोगि चापरम् ।।
 आदातृ वा दात्रपि वा जीवत्यरिषु हिंसया ।
 मित्रं नित्यमवश्यं तद्दुर्गाटव्यपसारि[३] च ।।
 अन्यतो विगृहीतं वा लघुव्यसनमेव वा।
 संधत्ते चोपकाराय तत् मित्रं वश्यमध्रुवम् ॥
 एकार्थेनार्थसम्बन्धमुमकार्यविकारि[४] च ।
 मित्रभाधि[५] भवत्येतान्मित्रमद्वैध्मापदि ॥
 मित्रभावाद्ध्रुवं मित्रं शत्रुसाधारणाच्चलम्[६]
 न कस्यचिदुदासीनं द्वयोरुभयभावि तत् ॥

  1. षड्गुण
  2. यच्च
  3. व्यवसायि
  4. कार्यपकारि
  5. भाषी
  6. नन्धारणाच्छलम्