पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३४

पुटमेतत् सुपुष्टितम्

भागः । पत्त्यश्वरथहस्तियुद्धानि । दण्डभोगमण्डलासंहतव्यूहनम् । तस्य प्रतिव्यूहस्था[१]पनम् ॥ इति साङ्ग्रामिकं दशममधिकरणम् ॥


 भेदोपदानानि । उपांशु[२]दण्डः ॥ इति सङ्घवृत्तमेकादशमधिकरणम् ॥


 दूतकर्म । मन्त्रयुद्धम् । सेनामुख्यवधः । मण्डलप्रोत्साहनम् । शस्त्राग्निरसप्रणिधयः । वीवधासारप्रसारवधः । योगातिसन्धानम् । दण्डातिसन्धानम् । एकविजयः । इत्याबलीयसं द्वादशमधिकरणम् ॥


 उपजापः । योगवामनम् । अपसर्पप्रणिधिः । पर्युपासनकर्म । अवमर्दः । लब्धप्रशमनम् ॥ इति दुर्गलम्भोपायस्त्रयोदशमधिकरणम् ॥


 परघातप्रयोगः । प्रलम्भनम् । स्वबलोपघातप्रतीकारः ॥ इत्यौपनिषदिकं[३] चतुर्दशमधिकरणम् ॥


 तन्त्रयुक्तयः । इति तन्त्रयुक्तिः पञ्चदशमधिकरणम् ॥  शास्त्रसमुद्देशः पञ्चदशाधिकरणानि सपञ्चाशदव्यायशतं साशीति[४] प्रकरणशतं षट्श्लोकसहस्राणीति ॥

  1. संस्था.
  2. प्रांशु.
  3. निषद.
  4. ति.