पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
११२ प्रक
329
पुरुषव्यसनवर्ग

"नस्य मृगयाध्युतयोः मृगया गरीयसी" इति पिशुनः-- 8989 "स्तेनामित्रव्याळदावप्रस्खलनभयादिडमोहाः क्षुत्पिपासे चप्राणा- बाधस्तस्याम् । द्यूते तु जितमेवाक्षविदुषा यथा जयत्सेनदुर्यो- धनाभ्याम्" इति ॥

 नेति कौटिल्यः-तयोरप्यन्यतरपराजयोऽस्तीति नल युधि- ष्ठिराभ्यां व्याख्यातम् । तदेव विजितद्रव्यमामिषं वैरब न्धश्च । मनोऽर्थस्य विप्रतिपत्तिरसतश्चार्जनमप्रतिभुक्तनाशो मूत्र- पुरीषधारणबुभुक्षादिभिश्च व्याधिलाभ इति द्यूतदोषाः मृग- यायां तु व्यायामः श्लेष्मपित्तमेदस्वेदनाशश्चले स्थिरे' च काये लक्षपरिचयः कोपस्थाने' हि तेषु च मृगाणां चित्त- ज्ञानमनित्ययानं चेति ॥

 "धूतस्त्रीव्यसनयोः कैतवव्यसनम् ” इति कौणपदन्त-- "सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्य. त्येव कितवः ; कृच्छ्रे च प्रतिपृष्टः कुप्यति ; स्त्रीव्यसनेषु तु स्नानप्रतिकर्मभोजनभूमिषु भवत्येव धर्मार्थपरिप्रश्नः शक्या च स्त्री राजहिते नियोक्तुमुपांशुदण्डेन ; व्याधिना वा व्याव र्तयितुमवस्रावयितुं वा” इति !!

 नेति कौटिल्यः-~-सप्रत्यादेयं द्यूतं निष्पयादेयं स्त्रीव्य- 999 4 सनमदर्शनं कार्यातिपातना दनर्थधर्मलोपश्च तन्त्रदौर्बल्यं पा. नानुबन्धश्चति ॥


1, 8 2, 2 दोषा. स्थिते. 1 कोपभयस्थाने 5 शाकुन्तळाद्वितीयाङ्के 25- तमश्लोकेऽयमेवार्थो वर्णित र मदर्शन कार्यानिवेदै कालातिपातना. वासानुबन्धश्चेति. 42