पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
380
अधि. ३ अध्या.
व्यसनाधिकारकम्

3995 "स्त्रीपानव्यसनयोः स्त्रीव्यसनम्" इति वातव्याधिः-- "स्त्रीषु हि वालिश्यमनेकविधं निशान्तप्रणिधौ व्याख्यातम् । पाने तु शब्दादीनामिान्द्रयार्थानामुपभोगः प्रीतिदानं परि- जनपूजनं कर्मश्रमवधश्च" इति ॥

 नति कौटिल्य:--स्त्रीव्यसने भवत्यपत्योत्पत्तिरात्मरक्षणं चान्तर्दारेषु विपर्ययो वा वाह्येषु अगम्येषु सर्वोच्छित्तिः तदुभयं पानव्यसने, पानसम्पत्-संज्ञानाशः अनुन्मत्तस्यो. न्मत्तत्वमप्रेतत्य प्रेतत्वं कौपनिदर्शनं श्रुतप्रज्ञाप्राणवित्तमित्र- हानिस्सद्भिर्वियोगोऽनर्थ्यसंयोगस्तंत्रीगीतनैपुण्येषु चार्थनेषु प्र सङ्ग इति ।-

 धूतमद्ययोः द्यूतमेकेषां पणनिमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्षद्वैधेन प्रकृतिकोपं करोति ; विशेषतश्च सद्धानां सवधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदः, तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यस- नानां तन्त्रदौर्बल्यादिति ॥

असतां प्रग्रहः कामः कोषश्चावग्रहस्सताम् ।
व्यसनं दोषबाहुल्यादयन्तयुभयं मतम् ॥
तस्मात्कोपं च कामं च व्यसनारम्भमात्मवान् ।
परित्यजेन्मूलहरं वृद्धसेवी जितेन्द्रियः ।।

 इति व्यसनाधिकारिके पुरुषव्यसनवर्गस्तृतीयोऽध्यायः आदित एकोनविंशशतोऽध्यायः