पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

858 आभियास्यत्कर्म ९ आधि. ७ अध्या. १४५-१४६ प्रक, अर्थानर्थसंशययुक्ताः तासामुपायविकल्पजास्सिद्धयश्च. 4314_कामादिरुत्मेकः स्वाः प्रकृती कोपयति । अपनयो बाह्याः तदुभयमासुरी वृत्तिः । स्वजनविकार कोप । परवृद्धिहे. तुषु-आपदर्थोऽनर्थस्संशय इति । योऽर्थ शत्वृरुद्धिमवाप्त प्राप्तः प्रत्यादेयः परेषां भ. पति प्राप्यमाणो वाक्षयव्ययोदयो भवति, स भवयापदर्थः । यथा-सामन्तानामामिषभूतः सामन्तव्यसनजो लाभः, शत्रुप्रा- र्थ्यो का स्वभावाधिगम्यो वा लाभ', पश्चात्कोपेन पार्ष्णिग्राहे- ण वा विगृहीत पुरस्ताल्लाभः, मित्रोच्छेदेन सन्धिव्यतिक्रमेण वा मण्डलविरुद्धो लाभ इत्यापदर्थः । स्वतः परतो वा भयोत्पत्तिरित्यनर्थः। तयोः “अनर्थों न वा" ? इनि, “अर्थोऽनर्थः" १ इति, "अनर्थः अर्थः"? इति संशयः । शत्रुं मित्र मुत्साहायितुमर्थो न वेति संशयः ।। शत्रुबलमर्थमानाभ्यामावाहयितुमनर्थो न वेति संशयः । तेषामर्थसंशयमुपगच्छेत् । अर्थोऽर्थानुबन्धः, अर्थों निरनुपन्धः, अर्थोऽनानुबन्धः, अनर्थोऽर्थानुबन्धः, अनर्थो निरनुबन्ध ; अनर्थोऽनर्थानुबन्ध इत्य- 4325 नर्थषड्वर्गः शत्रुमुत्पाटय पार्ष्णिग्राहादानमर्थोऽर्थानुबन्धः ।। 1 मप्राप्तः. पुरस्ताल्लाभामित्रोच्छेदेन, रित्यापदर्थ , शत्रुमित्र व