पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३९

पुटमेतत् सुपुष्टितम्
12
[१ अधि. ६ अध्या.
विनयाधिकारिकम्

 हर्षाद्वातापिरगस्त्यामत्यासादयन्, वृष्णिसङ्घश्च द्वैपायनमिति ।

एते चान्ये च बहवः शत्रुषड्वर्गमाश्रिताः ।
सबन्धुराष्ट्रा राजानो विनेशुरजितेन्द्रियाः ॥
शत्रुषड्वर्गमुत्सृज्य जामदग्न्यो जितेन्द्रियः ।
अम्बरीषश्च नाभागो बुभुजाते चिरं महीम् ॥

इति विनयाधिकारिके इन्द्रियजये
अरिषड्वर्गत्यागः षष्ठोऽध्यायः.


 तस्मादरिषड्वर्गत्यागेनेन्द्रियजयं कुर्वीत । वृद्धसंयोगेन प्रज्ञां, चारेण चक्षुः, उत्थानेन योगक्षेमसाधनं, कार्यानुशासनेन स्वधर्मस्थापनं, विनयं विद्योपदेशेन, लोकप्रियत्वमर्थसंयोगेन, हितेन वृत्तिम् ।

 एवं वश्येन्द्रियः परस्त्रीद्रव्यहिंसाश्च वर्जयेत् . स्वप्नलौल्यमनृतमुद्धतवेषत्वमनर्थ[१]संयोगं च । अधर्मसंयुक्तमनर्थसंयुक्तं च व्यवहारम् ।

 धर्मार्थाविरोधेन कामं सेवेत । न निस्सुखस्स्यात् । समं वा त्रिवर्गमन्योन्यानुबन्धम् । एको ह्यत्यासेवितो धर्मार्थ कामाना[मा][२]त्मानमितरौ च पीडयति । 'अर्थ एवं प्रधानः' इति कौटिल्यः---अर्थमूलौ हि धर्मकामाविति ।



  1. मानर्थ्य.
  2. मानामात्मा.