पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३.९५४ प्रक.]
371
युद्धभमय , पत्त्यश्वरथहस्तिकर्माणि व

धासारयोर्घातो रक्षा वा, विशुद्धिस्थापना च बलस्य, प्रसा- 445 11 रवृद्धिबाहूत्सारः, पूर्वतहारो व्यावेशनं, व्यावधनमाश्वासो ग्रहणं मोक्षण मार्गानुसारविनिमय कोशकुमाराभिहरण जघनकोटयभि घातो हीनानुसारणमनुयान समाजकर्मेत्यश्वकर्माणि ।  पुरोयानमकृतमार्गवामतीर्थकर्म बाहूत्सारस्तोयतरणावतरणे स्थानगमनावतरणं विषमसंबाध[१] प्रवेशोऽग्निदानशमनमेकाङ्गविज- यः भिन्नसंधानमभिन्न भेदन व्यसने त्राणमभिधातो विभीषिका त्रासनमौदार्यं ग्रहणं मोक्षणं सालद्वाराट्टालकभञ्जनं कोशवाहन- मिति हस्तिकर्माणि ।  स्वबलरक्षा चतुरङ्गबलमतिषेधः संग्रामे ग्रहणं मोक्षणं भि- नसंधानमभिन्नभेदनं आसनमौदार्यं भीमघोषश्चेति रथकर्माणि।  सर्वदेशकालशस्त्रवहनं व्यायामश्चेति पदातिकर्माणि ।  शिबिरमार्गसेतुकूपतीर्थशोधनकर्मयन्त्रायुधावरणोपकरणग्रा सवहनमायोधनाच्च प्रहरणावरणप्रतिविद्धापनयनमिति विष्टि- कर्माणि ।

कुर्याद्गवाश्वव्यायोगं रथेष्वल्पहयो नृपः ।
खरोष्ट्रशकटानां वा गर्भमल्पगजस्तथा ॥   4466

  इति सांग्रामिके युद्धभूमयः, पत्त्यश्वरथहस्तिकमाणि                                         चतुर्थोऽध्याय. आदितो द्वात्रिंशशतः.


  1. 1 विषम सम्बाध.