पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१ प्रक.]
395
उपजापः

 दैवतसंयोगख्यापनं तु-सुरुङ्गामुखेनाग्निचैत्यदैवतप्रतिमाच्छि- 4153 द्रानुप्रविष्टैरग्निचैत्यदैवतव्यञ्जनैस्संभाषणं पूजनं च; उदकादु- स्थितैर्वा नागहरिणव्यञ्जनैस्संभाषा[१] पूजन च रात्रावन्तरूदके समुद्रवालुकाकोशं[२] प्रणिधायानिमालादर्शनं; शिलाशिक्याव- गृहीते प्लवके स्थानं ; उदकवस्तिना जरायुणा वाशिरोऽवगूढ- नासः पृषतान्त्रकुळीरनक्रशिंशुमारोद्रवसाभिर्वा शतपाक्यं तैलं नस्तः प्रयोगः-तेन “रात्रिगणश्चरति" इत्युदकचरणानि; तैर्वरुणनागकन्यावाक्यक्रियासम्भाषणं च ; कोपस्थानेषु मुखा दग्निधूमोत्सर्गः तदस्य स्वविषये कार्तान्तिकनैमित्तिकमौहूर्तिक- पौराणिकक्षणिकगूढपुरुषसा[३] चिव्यकरास्तद्दर्शिनश्च प्रकाशयेयुः। परस्य विषये दैवतदर्शनं दिव्यकोशदण्डोत्पत्तिं च अस्य ब्रूयुः। दैवतप्रश्ननिमित्ता वा साङ्गविद्याः स्वपनमृग[४] पक्षिव्याहारेषु चास्य विजयं ब्रूयुः; विपरीतममित्रस्य । सदुन्दुभिमुल्कां च परस्य नक्षत्रे दर्शयेयुः । परस्य मुख्यामित्र[५]त्वेनोपदिशन्तो दूतव्य- 4163 अनास्स्वामिसत्कारं ब्रूयुः । स्वपक्षबलाधार[६] परपक्षप्रतिघातं च तुल्ययोगक्षेमममात्यानामायुधीयानां च कथयेयुः । तेषु व्य- सनाभ्युदयापेक्षणमपत्यपूजनं च प्रयुञ्जीत ।  तेन परपक्षमुत्साहयेद्यथोक्तं पुरस्तात् ; भूयश्च वक्ष्यामः-- "साधारणगर्दभेन दक्षान् ; लकुटशाखाहननाभ्यां दण्डचारिणः कूलैलकेन चोद्विग्नान् ; अशनिवर्षेण विमानितान् , विदुले[७]ना- 4772

  1. 1 स्वभाषणं.
  2. 2 शोक.
  3. 3 पुरुषास्सा
  4. 4 निमित्ता वायसाहविद्याः स्वप्न.
  5. 5 मुख्यान्मित्र
  6. 6 धानं.
  7. 7 विदुते.