पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६ प्रक]
409
लब्धप्रशमनम्

यासम् । अविश्वास्यो हि विसंवादकस्स्वेषां परेषां च भवति ; 4917

प्रकृतिविरुद्धाचारश्च । तस्मात्समानशीलवेषभाषाचारतामुपग-

च्छेत् । देशदैवतसमाजोत्सवाविहारषु च भक्तिमनुवर्तेत । देश 492

ग्रामजातिसङ्घमुख्येषु चाभीक्षणं सत्रिणः परस्यापचारं दर्शयेयुः।

महाभाग्यं भक्तिं च तेषु स्वामिनः स्वामिसत्कारं च विद्यमानम्।

उचितैश्चैनान् भोगपरिहाररक्षावेक्षणैः भुञ्जीत सर्वत्राश्चम पूजनं

च विद्यावाक्यधर्मशूरपुरुषाणां च भूमिद्रव्यदानपरिहारान् कार-

येत् । सर्वबन्धनमोक्षणमनुग्रहं दीनानाथव्याधितानां च। चातु-

र्मास्येष्वर्धमासिकमधातं; पौर्णमासीसु च चातूरात्रिकं ; राज-

देशनक्षत्रेष्वैकरात्रिकं ; योनिबालवधं पुंस्त्वोपधात च प्रतिषेध-

येत्। यच्च कोशदण्डोपातिकमधर्मिष्ठं वा चरित्रं मन्येत, तद-

पनीय धर्मव्यवहारं स्थापयेत् । चोरप्रकृतीनां म्लेच्छजातीनां

च स्थानविपर्यासमनेकस्थं कारयेत् । दुर्गराष्ट्रदण्डमुख्यानां च

परोपगृहितानां च मन्त्रिपुरोहितादीनां परस्य प्रत्यन्तेष्वनेकस्थं

वासं कारयेत् । अपकारसमर्थाननुक्षियतो वा भर्तृविनाशमुपां

शुदण्डेन प्रशमयेत् । स्वदेशीयान्वा परेण वाऽवरुद्धानपवाहित-

स्थानेषु स्थापयेत् । यश्च तत्कुलीनः प्रत्यादेयमादातुं शक्तः

प्रत्यन्ताटवीस्थो वा प्रबाधितुमभिजात', तस्मै विगुणां भूमिं प्र-

यच्छेत् ; गुणवत्याश्चतुर्भागं वा। कोशदण्डदानमवस्थाप्य

यदुपकुर्वाणः पौरजानपदान् कोपयेत्, कुपितस्तैरेनं घातयेत् । 498 1

प्रकृतिभिरूपऋष्टुमपनयेत् । औपघातिके वा देशे निवेशयेदिति।


। सर्वदेवताश्रम चारित्र.
52