पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
424
[१४ अधि. ३ अध्या.
औपनिषदिकम्

5109  पुनर्नवमवाचीनं निम्बः काममधुश्च यः ।

  स्वयं गुप्तामनुष्यास्थि पदे यस्य निखन्यते ।।

  पारे गृहस्य सेनाया ग्रामस्य नगरस्य वा ।

  सपुत्रदारस्सधन'त्रीन् पक्षान्नातिवर्तते ॥

  अजमर्कटरोमाणि मार्जारनकुलस्य च ।

  ब्राह्मणानां श्वपाकानां काकोलूकस्य चाहरेत् ॥

  एतेन विष्ठा'ऽवक्षुण्णा सद्य उत्सादकारिका ।

  प्रेतनिर्मालिकाकिण्वं रोमाणि नकुलस्य च ।

  वृश्चिकाल्याहिकृत्तिश्च पदे यस्य निखन्यते ।

  भवत्यपुरुषस्सद्यो यावत्तनापनीयते ।।

 त्रिरात्रोपोषित पुष्येण शस्त्रहतस्य शूलपोतस्य वा पुसः

शिरःकपाले मृत्तिकाया गुञ्जा आवास्योदकेन च सेचयेत् ।

जातानाममावास्यायां पौर्णमास्यां वा पुष्ययोगिन्यां गुञ्जाव-

ल्लीग्राहयित्वा मण्डलिकानि कारयेत् । तेष्वन्नपानभाजनानि

न्यस्तानि न क्षीयन्ते ।

 रात्रिप्रेक्षायां प्रवृत्तायां प्रदीपाग्निषु मृतधेनोस्स्तनानुत्कृत्य

दाहयेत् । दग्धान् वृषमूत्रेण पेषयित्वा नवकुम्भमन्तर्लेपयेत् ।

ते ग्राममपसव्यं परिणीय यत्तत्र न्यस्तं नवनीतमेषां तत्सर्व-

मागच्छतीति ।

511 7   कृष्णचतुर्दश्यां पुण्ययोगिन्यां शुनो लग्नकस्य योनौ कटला-


1 पिष्टा काला.