पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९ प्रक.]
425
स्वबलोपघातप्रतीकारः

यसीं मुद्रिकां प्रेषयेत्। तां स्वयं पतितां गृह्णीयात्; तया 5117

वृक्षफलान्याकारितान्यागच्छन्ति ।

  मन्त्रभैषज्यसंयुक्ता योगमायाकृताश्च ये ।

  उपहन्यादमित्रांस्तैस्स्वजनं चाभिपालयेत् ॥

 इत्यौपनिषदिके चतुर्दशऽधिकरणे प्रलम्भने भैषज्यमन्त्रयोगः

  तृतीयोऽध्यायः आदितोऽष्टचत्वारिंशच्छत.


  १७९ प्रक. स्वबलोपघातप्रतीकारः.


 स्वपक्षे परमयुक्तानां दूषिविषगराणां प्रतीकारे'-~-श्लेष्मा 512 3

तककपित्थदन्तिदन्तशठगोजिगीविष पाटलीबलास्योनागपुनर्न-

वाश्वेतावरणकाथयुक्तं चन्दनसालावृकीलोहितयुक्तं तेजनोदकं

राजोपभोग्यानां गृह्यप्रक्षाळनं ; स्त्रीणां सेनायाश्च विषप्रतीकारः।

 पृषतनकुलनीलकण्ठगोधापित्तयुक्तमषीराजिपूर्णं सिन्धुवा-

रितवरणवारुणीतण्डुलीयकशतपर्वाग्रपिण्डीतकयोगो मदनदोष-

हर:।

 सृगालविन्नामदनसिन्दुवारितगरण वल्लीमूलकाषायाणाम-

न्यतमस्य समस्तानां वा क्षीरयुक्तं पानं मदनदोषहरम् ।

 कैडर्यपूर्तितैल मुन्मादहरम् ।

 नस्तःकर्म-प्रियङ्गुनक्तमालयोगः कुष्ठहरः ।

कुष्ठलोध्रयोगः पाकशोषघ्नः।

कटफलद्रवन्ति विळङ्गपूर्णं नस्तःकर्म शिरोरोगहरः ।  5185


1 कार. 2 गोजिशिरीष 3 महीराजचूर्ण 4 सिन्दु.

5 वरण. 6 पूतितिलतैल. 7 द्रवन्ती,

54