पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
450
अर्थशास्त्र

407 न नग्नो जलं प्रविशेत् ।
408 यथा शरीरं तथा ज्ञानम् ।
409 यथा बुद्धिस्तथा विभवः ।
410 अग्नावग्निं न निक्षिपेत् ।
411 तपस्विन. पूजनीया ।
412 परदारान् न गच्छेत् ।
413 अन्नदानं भ्रूणहत्यामपि मार्ष्टि
414 न वेदबाह्यो धर्मः।
415 कदाचिदपि धर्म निषेचेत ।
416 स्वर्गं नयति सूनृतम् ।
417 नास्ति सत्यात्परं तपः।
418 सत्य स्वर्गस्य साधनम् ।
४१९ सत्येन धार्यते लोक ।
४२० सत्याद्देवो वर्षति ।
4:21 नानृतात्पातकं परम् ।
422 न मीमांस्या गुरवः।
423 खलत्व नोपेयात् ।
424 नास्ति खलस्य मित्रं ।
425 लोकयात्रा दरिद्रं वाधते ।
४२६ अतिशूरो दानशूर ।
427 गुरुदेवब्राह्मणेषु भक्तिर्भूषणम् ।
428 सर्वस्य भूषणं विनयः ।
429 अकुलीनोपि विनीन. कुलीनाद्विशिष्ठः।
430 आचारादायुर्वर्धते कीर्तिश्च ।

कथ चिदपि.