पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
451
चाणक्यसूत्राणि

431 प्रियमप्यहितं न वक्तव्यम् ।
432 बहुजनविरुद्धमेकं नानुवर्तत।
433 न दुर्जनेषु भागधेयः कर्तव्यः ।
434 न कृतार्थेषु नीचेषु सम्बन्ध ।
435 ऋणशत्रुब्याधिष्वशेष कर्तव्य ।
436 भूत्याऽनुवर्तनं पुरुषस्य रसायनम् ।
437 नार्थिववज्ञा कार्या ।
438 दुम्करं कर्म कारयित्वा कर्तारमवमन्यते नीचः ।
439 नाकृतज्ञस्य नरकान्निवर्तनम् ।
440 जिह्वायत्तौ वृद्धिविनाशौ।
441 विषामृतयोराकरी जिह्वा ।
442 प्रियवादिनो न शत्रु.।
443 स्तुता अपि देवतास्तुष्यन्ति ।
444 अनृतमपि दुर्वचन चिरं तिष्ठति ।
445 राजद्विष्टं न च बक्तव्यम् ।
446 श्रुतिसुखात् कोकिलालापात्तुष्यन्ति ।
447 स्वधर्महेतुस्सत्पुरुष ।
448 नास्त्यर्थिनो गौरवम् ।
449 स्त्रीणां भूषणं सौभाग्यम् ।
450 शत्रोरपि न पतनीया वृत्तिः ।
451 अप्रयत्नोदकं क्षेत्रम् ।
४५२ एरण्डमवलम्ब्य कुञ्जरं न कोपयेत् ।
४५३ अतिप्रवृद्धा शाल्मली वारणस्तस्मो न भवति ।
454 अतिदीर्घोपि कर्णिकारो न मुसली ।
455 अतिदीप्तोपि खद्योतो न पावकः ।