पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५१

पुटमेतत् सुपुष्टितम्
24
[१ अधि. १४ अध्या.
विन्याधिकारिकम्

तुष्टानर्थमानाभ्यां पूजयेत् ।
अनुष्टान् सामदानभेददण्डैस्साधयेत् ।।
एवं स्वविषये कृत्यानकृत्यांश्च विचक्षणः ।
परोपजापात्संरक्षेत् प्रधानान् क्षुद्रकानपि ।

 इति विनयाधिकारिके स्वविषये कृत्याकृत्यपक्षरक्षणं त्रयोदशोऽध्याय.

१०. प्रक. परविषये कृत्याकृत्यपक्षोपग्रहः.


 कृत्याकृत्यपक्षोपग्रहस्स्वविषये व्याख्यातः । परविषये वाच्यः।
 संश्रुत्यार्थान् विपलब्धः, तुल्यकारि[१]णोशिशल्पे वोपकारे वा विमानितः, वल्लभावरुद्धः, समाहूय पराजितः, प्रवासोपतप्तः, कृत्वा व्ययमलब्धकार्यः, स्वधर्माद्दायाद्याद्वोपरुद्धः मानाधिका राभ्यां भ्रष्ट:,[२] तुल्यैर[३]न्तर्हितः, प्रसभाभिमृष्टस्त्रीकः, काराभिन्यस्त:, परोक्ष[४]दण्डितः, मिथ्याचारवारितः, सर्वस[५] माहारितः, बन्धनपरिक्लिष्टः, भवासितबन्धुरिति क्रृद्धवर्ग: ।।
 स्वयमुपहतः, विप्रकृत[६], पापकर्माभिख्यातः, तुल्यदोपदण्डे नोद्दिग्न:, पर्यात्तभूमिः, दण्डेनोपनतः, सर्वाधिकरणस्थः, सहसो पचितार्थः, तत्कुलीनो वाशंसुः, प्रद्रिष्टो राज्ञा, राजद्वेषी चेति भीतवर्गः ॥


  1. तुख्याधिकारि.
  2. भृष्ट.
  3. कुल्यै,
  4. परोक्त.
  5. सर्वस्व.
  6. कृष्टः,