पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५७

पुटमेतत् सुपुष्टितम्
30 प्रक.
{१ अधि. १६ अध्या,
विनयाधिकारिओम्



१२. प्रक. दूतप्रणिधि:


उद्धृतमन्त्रो दूतप्रणिधि: ।
अमात्यसम्पदोपेतो निस्सृष्टार्थः ।
पादगुणहीनः परिमितार्थः ।
अर्धगुणहीनः शासनहरः ।

 सुप्रतिविहितयानवाहनपुरुषपरिवापः प्रतिष्ठेत “शासनमेवं वाच्य.,[१] परस्स वक्षत्येवं तस्येदं प्रतिवाक्यमेवमतिसन्धातव्यम्” इत्यधीयानो गच्छेत् । अटव्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गे गच्छेत् । अनीकस्थानयुद्धप्रतिग्रहापसारभूमीरात्मनः परस्य चावेक्षेत । दुर्गराष्ट्रप्रमाणं सारवृत्तिगुप्तिच्छिद्राणि चोपलभेत पराधिष्ठानमनुज्ञातः प्रविशेत् । शासनं च यथोक्तं ब्रूयात् । प्राणाबाधेऽपि दृष्टे परस्य वाचि वक्त्रे दृष्टयां च प्रसादं वाक्य पूजनमिष्टपरिप्रश्नं गुणकथासङ्गमासन्नमासनं सत्कारमिष्टेषु स्म रणं विश्वासगमनं च लक्षयेत्तुष्टस्य । विपरीतमतुष्टस्य । तं ब्रूयात्---“दूतमुखा[२] वै राजीनस्त्वं चान्ये च । तस्मादुद्भृते[३]ष्वापि शस्त्रेषु यथोक्तं वक्तारस्तेषामन्तावसायिनो[४] ऽप्यवध्याः । किमङगं पुनर्ब्राह्मणः । परस्यैतद्वाक्यमेष दूतधर्म” इति ।
 वसेदविसृष्टः[५] प्रपूजया[६] नोसिक्तः । परेषु बलित्वं न


  1. वाच्यम्,
  2. तमुदरेवारवेन.
  3. दुद्यते.
  4. मन्तेवासिनो,
  5. दवसृष्ट.,
  6. पूजया,