पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/६३

पुटमेतत् सुपुष्टितम्
36
१ अघि १८ अध्या.
विनयाधिकारिकम्

सत्यवागविसंवादकः प्रतिगृहीता मानयिता चाभिपन्नानां तमाश्रयेत ।
 तत्रस्थ कोदण्ड[१] 'सम्पन्नः प्रवरिपुरुषकन्यासम्बन्धमटवीस म्वन्धं कृत्यपक्षोपगृहं वा कुर्यात् ।
 एकचरस्थुवर्ण[२]पाकमणिरागहेमरूप्यपण्याकरकर्मान्तानाजी वेत् । पापण्डसञ्चद्रव्ययश्रोत्रियभोग्यं देवव्यमाढ्यविधवां वा गूढमनुप्रविश्य सार्थयानपात्रणि च मदनरसयोगेनातिसन्धायापहरेत् ।।

पारग्रामिकं वा योगमातिष्टेत् ।
मातुः परिजनोपग्रहेण वा चेष्टेत ।

 कारुशिल्पिकुलशिलवचिकित्सकवाग्जीनपाषण्डछद्मभिर्वा नष्टरूपस्तद्वयञ्जनसख छिद्रे प्रविश्य राज्ञः शस्त्ररसाभ्यां प्रह्रुत्य ब्रूयात्----“ अहमसौ कुमार:, सहभोग्यमिदं राज्यमेको नाईति भोक्तुं तत्र ये कामयन्ते मर्तु:[३] नाहं [४] द्विगुणेन भक्तवेतने- नोपस्थास्ये इति ।
 इत्यवरुद्धवृत्तम् ।
 अवरुद्धं तु मुख्यपुत्रमपसर्पा: प्रतिपाद्यानयेयुः ।।
 माता वा प्रतिगृहीता ।।
 त्यक्तं गूढपुरुषाः शस्त्ररसाभ्यां हन्युः ।।

 अत्यक्तं तुल्यशीलाभिस्त्रीभिः पानेन म्रृगयया वा प्रसज्य रात्रावुपगृह्यानयेयुः ।


  1. कोशदण्ड--Ed
  2. स्सुपर्ण,
  3. भर्तु.
  4. तानहं.