पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/६८

पुटमेतत् सुपुष्टितम्
१० प्रक.]
41
निशान्तमाणाधे

 ग्लायति जीवंजीवकः ।
 म्रियते मत्तकोकिल:।
 चकोरस्याक्षिणी विरज्येते[१]
 इत्येवं अग्निदिषसर्पेभ्यः प्रतिकुर्वीत ।
 पृष्टतः कक्ष्याविभागे स्त्रीनिवेशो गर्भव्वाधिवैद्यप्रख्यातसंस्थावृक्षोदकस्थानं च ।
 बहि: कन्याकुमारपुरम् ।
 पुरस्तादलङ्कारभूमि, मन्त्रभूमिरुपस्थानं कुमाराध्यक्षस्थानं च ।
 कक्ष्यान्तरेष्वन्तर्वशिकसैन्यं तिष्ठेत् ।
 अन्तर्गृहगतस्स्थविरस्त्रीपारेशुद्धां देवीं पश्येत् । न काञ्चिदभिगच्छेत् ।
 देवीगृहे लीनो हि भ्राता भद्रसेनं जघान ।
 मातुश्शय्यान्तर्गतश्च पुत्रः कारूशम् ।
 लाजान्मधुनेति विषेण पर्यस्य देवी काशिराजम् ।
 विषदिग्धेन नूपुरेण वैरन्त्यं मेखलामणिना सौवीरं जालूथमादर्शेन वेण्यागूढं शस्त्रं कृत्वा देवी विदूरथं जघान।
 तस्मादेतान्यास्पदानि परिहरेत् ।।
 मुण्डजटिलकुहकप्रतिससर्ग वाह्याभिश्च दासीभिः प्रतिषेधयेत् ।
 न चैना' कुल्या' पश्येयुरन्यत्र गर्भव्याधिसंस्याभ्यः । रूपाजीवास्नानप्रघर्पशुद्धशरीराः परिवर्तितवस्त्रालङ्कारा: पश्येयुः ।


  1. ज्येत.