पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
60
[२ अधि. ५ अध्या.
अध्यक्षप्रचार


658  शुल्क दण्डः पौतयं नागरिको लक्षणाध्यक्षो मुद्राऽध्यक्षः मुरा मूना भूत्रं तेल घृतं क्षारं सौवार्णिकः पण्यसंस्था वेश्या द्यूत वास्तुक कारुशिल्पिगणो देवताध्यक्षो द्वारवाहि- रिकादेयं च दुर्गम् ।
663  सीना भागो वलिः करो वणिक् नदीपालस्तरो नावः पट्टन' विवीतं वर्तनी रज्जू श्चोररज्जूश्च राष्ट्रम् ॥
सुवर्णरजतवज्रमणियुक्तापवाळशङ्खलोहलवणभूमिप्रस्तररसधा तवः खनिः ।।

 पुष्पफलवाटचण्डकेदारमूलवापास्सेतुः ।
 पशुमृगद्रव्यहस्तिवनपरिग्रहो वनम् ।
 गोमाहिषमजाविकं खरोष्ट्रमश्वाश्वतराश्च व्रजः ।
 स्थलपथो वारिपथश्च पणिक्पथः ।।
 इत्यायशरीरम् ।

669  मूलं भागो व्याजी परिधः क्लुप्तं रूपिकमलयश्चाय मुखम् । देवपितृपूजादानार्थ स्वस्तिवाचनमन्तःपुर महानसं दूतपा- वर्तिमं कोष्ठागारमायुधागारं पण्यगृहं कुप्यगृहं कर्मान्तो विष्टिः पत्त्यश्वरथद्विपपरिग्रहो गोमण्डलं पशुमृगपक्षिव्याळवाटाः का- ष्टतृणवाट "श्चेति व्ययशरीरम् ।
672  राजवर्ष मासः पक्षो दिवसच व्युष्टं वर्षा हेमन्तप्रीष्माणां तृतीयमप्तमा दिवसोनाः पक्षाश्शेषा. पूर्णाः पृथमधिमासक इति कालः।

१ शुल्कदण्ड २ पत्तन ३ श्चापि ४ पुर ५ वर्तन ६ वाटा।


1 शुल्कदण्ड , 2 पत्तन. 3 श्वाये. 4 पुर. 5 वर्तन, 6 घाटा.