पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४ प्रक]
61
समाहर्तसमदयनस्थापनम्


 करणीयं सिद्धं शेपमायव्ययो नीवी च।
 संस्थान प्रचारश्शरीरावस्थापनमादानं सर्वसमुदयपिण्डस- 674
ञ्जातमेतत्करणीयम् ।
 कोशापितं राजहारः पुरव्ययश्चाप्रविष्टं' परमसंवत्सरानु- 831
वृत्तं शासनमुक्तं मुखाज्ञप्तं चापातनीयमेतत्सिद्धम् ।
 सिडिप्रकर्मयोग दण्डशेषमाहरणीयं बलात्कृतप्रतिस्तब्धमव सृष्टं च प्रशोध्यमेतच्छेषमसारमल्पसारं च ।
 वर्तमानः पयुषितोऽन्यजातश्चायः ।
 दिवसानुवृत्तो वर्तमानः ।
 परमसांवत्सरिकः परप्रचारः सङ्गान्तो वा पर्युषितः ।
 नष्टमस्मृतमायुक्तदण्डः पार्थ पारिहीणिकमौपायनिकं डमर गतकस्वमपुत्रकं निश्चिान्यजातः ।
विक्षेपव्याधितान्तरारम्भशेषश्च व्ययप्रत्ययः ।
 विक्रये पण्यानामर्घवृद्धिरूपजा मानोन्मानविशेषो व्याजी ऋय सङ्घर्षे वा वृद्धिरित्यायः ।
 नित्यो नित्योपादिको लामो लामोत्पादिक इति व्ययः। 689


1 विष्ठ. 2 मप्रसृष्ट,
१ डमरगतमृत "डिर्वू स्वदेशात्या विप्लवा डमराणि परराजकृता उपद्रवाः" इति जीवाभिगमसूत्रव्याख्याने य. ६५७.