पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
74
१२ अधि.१० अध्या
अध्यक्षप्रचार

विविधा तो व्यवस्यन्ति प्रवृत्तिं शासनं प्रति !!
दृष्ट्रा लेखं यथातत्त्व तत प्रत्यनुभाष्य च।
प्रतिलेखो भवेत्कार्यो यथा राजवचस्तथा ।।
यत्रेश्वरांश्चाधिकृतांश्च राजा
रक्षोपकारौपयिकार्थमाह !
सर्वत्रगो नाम भवेत्स मार्गे
देशे च सर्वत्र च वेदितव्य ।।
उपायास्सामोपप्रदानभेददण्डाः ।

 तत्र साम पञ्चविध----गुणसङ्कीर्तनं सम्बन्धोपाख्यानं परस्प रोपकारसन्दर्शनमायतिप्रदर्शनमात्योपनिधानामिति ।
 तत्राभिजनशरीरकर्मप्रकृतिश्रुतिद्र'व्यादीनां गुणागुणग्रहणं प्रशंसास्तुतिर्गुणसङ्कीर्तनम् ।
 ज्ञातियोनमौखस्रौदकुलहृदयमित्रसङ्कीर्तनं सम्बन्धोपाख्यानम्
 स्वपक्षपरपक्षयोरन्यान्योपकारसङ्कीर्तन परस्परोपकारसन्दर्श- नम्।
 आस्मन्नेवं कृत इदमावयोर्भवतीसाशाजननमायातमदर्शनम् ।

551 “योऽह स भवान्यन्मम द्रव्यं तद्भवता स्वकृत्येषु प्रयोज्यता
म्" इत्यात्मापनिधानमिति ।
उपमदानमर्थोपकारः।
शङ्काजननं निर्भर्सनं च भेद ।