पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

134 गणितसारसङ्ग्रहः

इष्टसङ्ख्यावद्विसमचतुरश्रक्षेत्रं ज्ञात्वा तद्विसमचतुरश्रक्षेत्रस्य
सूक्ष्मगणितफलसमानसूक्ष्मफलवदन्यद्विसमचतुरश्रक्षेत्रस्य
भूभुजमुखससङ्ख्यानयनसूत्रम्--

लम्बछताविष्टेनासमसङ्कमणीछते भुजा ज्येष्ठा ।
द्वस्वयुतिवियुति मुरवधूयुतिदलितं तलमुरवे हिसमचतुरश्रे ॥ १७३(१/२) ॥

अत्रोद्देशकः।

भूरिन्द्रा दोर्विश्वे वनं गतयोऽवलम्बको रवयः।
इष्टं दिक् सूक्ष्मं तरफलवह्निसमचतुरश्रमन्यत् किम् ।। १७४(१/२)॥

द्विसमचतुरश्रक्षेत्रव्यावहारिकस्थूलफलसङ्ख्यां ज्ञात्वा तेद्यावहार
कस्थूलफले इष्टसङ्ख्याविभागे कृते सति तद्दीिसमचतुरश्रक्षेत्रमध्ये तत्त-
द्भागस्य भूमिसळख्यानयनेऽपि तत्तत्स्थानावलम्बकसङ्ख्यानयनेऽपि सूत्रम्--

रवण्डयुति भक्ततलमुवकृत्यन्तगुणितरवण्डमुखवर्णयुतम् ।
मूलमघतलमुवयुतदलहृतलब्धं च लम्बकः क्रमशः ॥ १७५(१/२) ॥

अत्रोद्देशकः।

वदनं सप्तक्तमधः क्षितिस्त्रयोविंशतिः पुनस्त्रिशत् ।
बाहू द्वाभ्यां भक्तं चैकैकं लब्धमत्र का भूमिः ॥ १७६(१/२) ॥

भूमिर्विषष्ठिशतमथ चाष्टादश वदनमत्र सन्दृष्टम् ।
लम्बश्चतुशतीदं क्षेत्रं भक्तं नरैश्चतुर्भिश्च ॥ १७७(१/२) ॥

एकद्विकत्रिकचतुःरवण्डान्येकैकपुरुषलब्धानि ।
प्रक्षेपतया गणितं तलमप्यवलम्बकं ब्रूहि ॥ १७८(१/२) ॥

भूमिरशीतिर्वदनं चत्वारिंशच्चतुर्गुणा षष्टिः ।
अवलम्बकप्रमाणं त्रीण्यष्टौ पञ्च वण्डानि ॥ १७९(१/२) ॥