पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यवहारः 135

स्तम्भद्वयप्रमाणसख्यां ज्ञात्वा तत्स्तम्भद्वयाग्रे सूत्रद्वयं बह्म तत्सू
त्रद्वयं कर्णाकारेण इतरेतरस्तम्भमूलं वा तत्स्तम्भमूलमतिक्रम्य वा संस्प.
श्य तत्कर्णाकारसूत्रद्वयस्पर्शनस्थानादारभ्य अधःस्थितभूमिपर्यन्तं तन्मध्ये
एकं सूत्रं प्रसार्य तत्सूत्रप्रमाणसङ्ख्यैव अन्तरावलम्बकसंज्ञा भवत ।
अन्तरावलम्बकस्पर्शनस्थानादरभ्य तस्यां भूम्यामुभयपार्श्वयोः कणका
रसूत्रद्वयस्पर्शनपर्यन्तमागधासंज्ञा स्यात् । तदन्तरावलम्बकसङ्ख्यानय-
नस्य आवाधासख्यानयनस्य च सूत्रम्--

स्तम्भौ रज्वन्तरभूहतौ स्वयोगहतौ च गुणितौ ।
आबाधे ते वामप्रक्षेपगुणोऽन्तरवलवः ॥ १८०(१/२) ॥

अत्रोद्देशकः ।

षोडशहस्तोच्छ्यौ स्तम्भाववनिश्च षोडशोद्दि टैौ ।
आबधान्तरसङ्गमित्राप्यवलम्बकं ब्रूहि ॥ १८१(१/२) ॥

स्तम्भेकस्यच्छायः षत्रिंशद्दिशतिर्दिनीयस्य ।
भूमिर्दादश हस्ताः काबाधा कोऽयमवलम् ॥ १८२(१/२) ॥

इदश च पञ्चदश च स्तम्भान्तरभूमेरापे च चत्वारः ।
द्वादशकस्तम्भाग्राद्रजुः पतितान्यतो मूलात् ॥ १८३(१/२) ॥

आक्रम्य चतुर्हस्तात्परस्य मूलं तथैकहस्ताच्च ।
पतिताग्रात्काबाधा कोऽस्मिन्नवलम्बको भवति ॥ १८४(१/२) ॥

बाहुप्रतिबाहू द्वौ त्रयोदशावनिरियं चतुर्दश च ।
वदनेऽपि चतुहेताः काबाधा कोऽन्तरावलम्बश्च । १८५(१/२) ॥

क्षेत्रमिदं मुरव भूम्योरेकैकानं परस्पराग्राच्च ।
रजुः पतिता मूलवं ब्रुह्यवलम्बकाबाधं ॥ १८६(१/२) ॥