पृष्ठम्:चम्पूभारतम्.pdf/११

एतत् पृष्ठम् परिष्कृतम् अस्ति
चम्पूभारते ।

 य किल [१] पराशरसुतो निखि[२] लावनीदेशावनाय निजजन[३]नीनिदेशावनम्रमना मनागितराश्चर्यतपश्चर्यालकर्मीण समानोदर्यस्य विचित्रवीर्यस्य कुटुम्बिन्यामम्बालिकाया सपादयामास ।

चित्र चरित्र जगतीतलेऽस्य न क्ष्लाघयामास नरेषु को वा ।
स यत्स्त्रय पाण्डुरपि स्वकेन गुणेन रक्तानकरोत्समस्तान् ॥ । १३ ॥
अन्तर्भवत्कृष्णमृगाजिनाङ्कै सुनिर्मलै षोडशदानकीर्ते ।
खण्रडैमुष्येन्दुरकारि धात्रा मृषायमब्धेरजनीति वार्ता ॥ १४ ॥


प्रकाशैलक निजस्य नाम्न पाण्डुरिति शब्दस्य वाच्यतामर्थत्वम् । धावल्यमिति यावत् । निनाय प्रापितवान् । दुहादित्वान्नयातिर्द्धिकर्मक । क्ष्लेषसकीर्णस्तद्रुणा लकार –‘तद्रुण स्वगुणत्यागादन्योत्कृष्टगुणाहृति ' इति लक्षणात् । वशस्थ वृत्तम्—‘जतैौ तु वशस्थमुदीरित जरौ’ इति लक्षणात् ॥ १२ ॥

 यमिति । इतरेषामाश्चर्यकारिण्या तपश्चर्यायामनुष्ठानेऽलकर्मीण समर्थ । ‘कर्मक्षमोऽलकर्मीण’ इत्यमर । पराशरसुतो व्यासो निखिलानामशेषाणामवन्या भुवि देशाना विषयाणामवनाय पालनार्थ मनाक्खल्प निजजनन्या सत्यवत्या निदेशेन प्रेरणयावनम्र नियोजितकरणाभिमुख मनो यस्य तथोक्त्त सन् । अत्र जननीनिदेशे मनाक्त्वोत्तयात्यन्ताकरणीयेऽपि प्रवृत्तेर्महत्यस्य सातरि भक्त्तिरिति सूच्यते । समानोदर्यस्य सहजस्य।‘समानोदर्यसोदर्यसगर्भ्यसहजा समा’ इत्य मर । विचित्रवीर्यस्य शान्तनवस्य राज्ञ कुटुम्बिन्या भार्याया अम्बालिकाया य पाण्डु सपादयामास जनयामास । किलेति वार्तायाम् । स पाण्डुरिति पूर्वेण सबन्ध ॥

 चित्रमिति । चित्रमाक्ष्चर्यकरमस्य पाण्डोश्चरित्र जगतीतले लोके नरेषु इति को वा नर न क्ष्लाघयामास न स्तुतवान् । सर्वोऽपि क्ष्लाघयामासैवेत्यर्थ । यद्यनूस्मात्स राजा स्वय पाण्डुर्घवलोऽपि तन्नामकोऽपीति च स्वकेन स्वीयेन गुणेन धावल्येन प्रकृतिरञ्जनात्मकेन च समस्ताञ्जनान्क्त्तनरुणाननुरक्ताधाकरोत् । अत्र क्ष्लोषानुप्राणितो विरोधाभासस्तदनुप्राणितस्तदुण इति क्ष्लेषविरोधाभाससकरत दुणयोरङ्गाङ्गिभावेन सकर । उपजातिवृत्तमिन्द्रवज्रोपेन्द्रवज्रामिश्रणात् । तल्लक्ष ण तु-—‘स्यादिन्द्रवज्रा यदि तौ जगौ ग ,‘उपेन्द्रवज्ञा जतजास्ततो ष , ’ ‘अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ता ’ इति ॥ १३ ॥

 अन्तरिति । अन्तर्मध्ये भवन्वर्तमान कृष्णमृगस्य सबन्धि अजिन पाप तद्वधजन्य तदेवाङ्क कलङ्को येषा हुँ । ‘अजिन पापमुच्यते’ इति त्रिकाण्ड शैष । सुनिर्मलैरनुष्य पाण्डो सकन्धिन्या षोडशदानेभ्यो या कीर्तिस्तस्या खण्डै प्रत्येकमेकैकश आहत्य षोडशभि किरणैर्धात्रा ( कर्मी ) इन्दुक्ष्चन्द्रोऽकारि निर्मित । करोते कर्मणि लुड्। अय चन्द्रोऽब्धे समुद्रादजनि जात इति वार्ता


  1. ‘किल’ इति नास्ति कचित्
  2. ‘अवनि' इति पाठ
  3. ’निदेवशवशमन्त्र ’ इतिं पाठ