पृष्ठम्:चम्पूभारतम्.pdf/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
चम्पूभारते

रिदृश्यमान [१]कराडजुलिनखरेखाव्यावर्तितकुलिशभयो[२]ञ्चलितशैलसस्थानबुद्धिनि सनिवेशावटै स्थपुटितामटवी विलडचथ पुत्रीनि[३]काररुषा पुलस्त्यान्वयस्य पुरीमुन्मूलयितु प्रसारितेन भुवो भुजेनेव सेतुना कृतसीमन्तमुदन्वन्तमभजत ।

समीक्ष्य सेतु रघुवीरनिर्मित स चित्रभित्तीकृतधीर्धनजय ।
दिनेशवशस्य तपोविचारणे चिरावकाश वि[४]ततान चेतसि ॥४४॥

अब्धो बानरपातिताचलशिलाभङ्गाभिघातैश्चिरा-

 दक्ष्णान्धै कुणिमि करेण च पदा खञ्जै पयोमानुषे ।


सेनापतिभिरङ्गदजाम्बवदादिभिरुत्पाटितानामुध्द्टताना मलयदर्दुरमहेन्द्राणा शैलाना सबन्धिना पादाना प्रत्यन्तपवताना मूलशिलातलेष्वव पाषाणप्रवेशेषु परिदृइयमाना या कराहुलयस्तासा कराङ्गुलीना नखरेखास्ताभिव्र्यापतिता निवर्तिता कुलिशाद्वज्त्रायुवाभ्द्र्येनोच्चलितानामुत्थाय गताना शैलाना सस्थानस्य निवेशस्थानस्य बुद्धिरूहो येषा तै सनिवेशावटै पर्वतावारगर्तै स्थपुटिता निम्नो न्नताम् । ‘गर्तावटौ भुवि श्वभ्रे’, ‘स्थपुट तूनतानतम्’ इत्युभयत्राप्यमर । अटवी विलङ्घथातिक्रम्य पुत्र्या सीताया निफ़्अरेणावमानेन या रुट् क्त्रो वस्तया हेतुना पुलस्त्यान्वयस्य रावणस्य पुरी लङ्कामुन्मूलयितु प्रसारितेन भुवो भुजेनेव स्थितेन सेतुना कृत सीमन्तो मध्यरेखा यस्य तमुदन्वन्त समुद्र दक्षिणमभजत प्राप्तवान् । भजे कर्तरि लुड् ॥

 समीक्ष्येति । स धनजयोऽर्जुनो रघुवीरेण श्रीरामेण निर्मित कारित सेतु समीक्ष्य चित्रमाश्चर्यमेवालेयमिति क्ष्लिष्टरूपकम् । तस्य भित्तीकृता कुड्यभूता वीर्मनो यस्य तथोत सन् । ‘आलेयाश्चर्ययोश्चित्रम्' इत्यमर । दिने शवशय सूर्यवशस्य तपसो विचारणे इदमेतादृगित्यालोचने विषये चेतस्य वफाश चिर विततान विस्तारितवान् । कीदृग्वानेन तप कृत यद्ययमीदृक्प्रभावाभिरामो रामोऽप्यस्मिन्नवततारेत्यालोचितवानित्यर्थ । अत्र ताइक्सेतुदर्शनजनिताश्चर्यस्य विशेषणगत्या रविवशतपश्चिरत्रिचरण प्रति हेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । तस्य चोक्तक्ष्लिष्टालिष्टपरम्मारितरूपकेण ससृष्टि । वशस्थम् ॥४४॥

 अब्धाविति । असावर्जुनोऽब्धौ वानरैर्हनूमजाम्बवदादिभि पातिता नाम् । सेत्वर्थमिति भाव । अचलाना पर्वताना सबन्धिभि शिलाभङ्गै पाषा णखण्डैर्येऽभिघाता प्रहरास्तैश्चिरात्प्रभृति अक्ष्णा चक्षुरिन्द्रियेणान्धै करेणेन्द्रियेण कुणिभि कुकरै पहेन्द्रियेण खञ्जै पद्धभि पयोमानुषैर्जलमनुष्यैर्वीचीष्वेव


  1. ‘काठिनतरतत्कराङ्गुलि’ इति पाठ
  2. ‘उच्चालित’ इति पाठ
  3. ‘न्यक्कार इति पाठ
  4. ‘विततार चेतसे’ इति पाठ